________________
A मुंजतो असणापाणाई, आशारा परिभासई ॥१॥" इत्यादि ( वश. अ. ६ गा. ५१) गावाप्रामाण्याद-गृह
स्वपात्रेषु न भुञ्जीत । तथा अयेलोऽपि सन् 'परवसं ' गृहस्थवनं न अजीत, परभाजनं पस्त्रसंप संयमदिरापनाकारणं । मत्ता विद्वान् परिहरेविति गाथाऽर्थः ॥ २० ॥
आसंदी पलियंके य, निसिजं च गिहतरे । संपुच्छणं सरणं वा, तं विज परिजाणिया ॥ २१ ॥ या व्याख्या-बासन्दी' आसनविशेषः 'पर्या' अयनविशेषः, [ गहम्यान्त-मध्ये ! गायोयो मध्ये 'निवधा। । उपवेशन " x गंभीरविजया एए, [ पाणा दुप्पदिलागा। xxxx" पश. अ.६] इत्यादिषचनात् ।। तथा " * गोयरगपबिट्टो उ, न निसीएच कत्थई" [कहं च न पपंजा, चिद्वित्ता ण व संजए ॥ 4 ॥". पश. अ. ५: उ. २] इत्यादि । तथा गृहस्थगृहे इशलादिप्रच्छन, इत्यादि सर्च संसारमारणं झावा विद्वान् परिहरे| दिति नापार्थः ॥ २१ ॥ जसं किर्ति सिलोयं च, जा य बंदणपूयणा । सबलोयसि जे कामा, तं विज परिजाणिया ॥ २३॥
म्यारूपा-यक्षा कीर्ति श्लाघा प परिहरेत् । राजादिभ्यो वन्दना-पूजन सरकारसन्मानादि न होन-नाभिलपेत् । । ४' गम्भीर विनया' अप्रकाशाश्रया । एते ' सन्दकाश्या, अस पत्रेषु प्राणा दुष्प्रतिक्या भवन्ति । * गोचरामप्रविष्टस्तु म निमीदेकचित् । कयों न न प्रपध्मीया, स्विस्या न संगतः।