________________
| यद्वा पूर्ववद्धा निकाचिताद्यवस्था कर्मप्रकृतिर्नयन्ति *अपूर्वश्वादचे* । एवमपि द्विपक्षासेविनो मवन्तीत्याह च-"अट्ठवि कम्माइं अहे, बंधह पकरेइ चिणइ उवचिणइ । कम्मियभोई साहू, जं भणियं भगवईए फुडं ॥१॥" अत्र श्रीभगवतीसत्क आलापको वाच्यः । एतावता शाक्यादयः परतीर्थिकाः स्वयूथ्या वा आधाकर्मोपभुञ्जानाः द्विपक्षमेवासेवन्ते इति सूत्रार्थः ॥१॥
अथाभीषां सुखैषिणां आधाकर्मभोजिनां कटुकविपाकं दर्शयन्नाहतमेव अवियाणंता, विसमंसि अकोविया । मच्छा वेसालिया चेव, उदगस्सऽभियागमे ॥२॥ उदगस्स पभावेणं, सुक्कंसि घातमिति उ। ढंकेहि य कंकेहि य, आमिसत्थीहिं ते दुही ॥ ३ ।। ___ व्याख्या-तमेवाधाकर्मोपभोगजनितं दोषमजानानाः 'विसमंसि 'ति विषमो अष्टप्रकारकर्मबन्धश्चतुर्गतिकः संसारो | वा, तस्मिन् अकोविदा:-कथमेष कर्मबन्धो भवति कथं वा न भवति केन वा प्रकारेण संसारार्णवस्तीर्यत ? इत्येवंविधे
* एतादृचिहद्वयान्तर्गतः पाठो बृहद्वृत्तित उद्धृतो ज्ञेयः। १ अष्टावपि कर्माण्यधो बध्नाति प्रकरोति चिनोत्युपचिनोति । कार्मिकभोजी साधुर्यद्भणितं भगवत्यां स्फुटम् ॥ १॥
+ स चायं-" आहाकम्मं मुंजमाणे समणे कइकम्मपयडीओ बंधइ ? गोयमा ! अट्ठ कम्मपयडीओ बंधइ, सिढिलबंधणबद्धाओ धणियबंधणबद्धाओ करेइ चियाओ करेइ उवचियाओ करेइ हस्सद्विइयाओ दीहट्ठियाओ करेइ" इति ।