________________
N|| एवं तु समणा एगे, मिच्छट्टिी अणारिया।संसारपारकखी ते, संसारं अणुपरियÉति ॥३२॥त्ति बोमि ॥
_ व्याख्या-यथाऽन्धः सच्छिद्रायां नावि समारूढः पारगमनाय नालं, तथा एके श्रमणाः शाक्यादयो मिथ्यादृष्टयः पिशिताशनानुमतिदानादनार्याः स्वदर्शनानुरागेण संसारपारकांक्षिणो-मोक्षाभिलाषुका अपि सन्तः संसारमेव-चतुर्गतिसंसरणरूपमेवानुपर्यटन्ति, भूयोभूयस्तत्रैव जन्मजरामरणदौर्गत्यादिक्लेशमनुभवन्तोऽनन्तमपि कालमासते, न विवक्षितमोक्ष| सुखमाप्नुवन्तीति, ब्रवीमीति पूर्ववदिति गाथार्थः ॥ ३२ ॥
द्वितीयाङ्गे समयाख्याध्ययनस्य द्वितीयोद्देशकः समाप्तः । द्वितीयोदेशकानन्तरं तृतीयः समारभ्यते, द्वितीयोदेशके स्वसमयप्ररूपणा कता, इहापि सैव क्रियते । तथाहिजं किंचि उ पूतिकडं, सहिमागंतुमीहितं । सहस्संतरियं भुंजे, दुपक्खं चेव सेवइ ॥१॥ ___व्याख्या-यत्किश्चिदित्याहारजातं स्तोकमप्यास्तां प्रभृतं, तदपि पूतिकृत-माधाकर्मिकाहारसिक्थेनाप्युपस्पृष्टमास्तां तावदाधाकर्म, तदपि न स्वयं कृतं अपितु श्रद्धावता-ऽन्येन भक्तिमताऽपरानागन्तुकानुद्दिश्य ईहितं-चेष्टितं निष्पादितं, तच्च IA सहस्रान्तरितमपि यो भुञ्जीतासौ द्विपक्षं-गृहस्थपक्षं प्रव्रजितपक्षं चासेवते, किम्पुनर्य एते शाक्यादयः स्वयमेवाधाकर्मतयाx निष्पाद्य स्वयमेव चोपभुञ्जते, ते च सुतरां द्विपक्षासेविनो भवन्तीत्यर्थः, अथवा ईर्यापथं साम्परायिकं च कर्म आदचे,
x" स्वयमेव सकलमाहारजातं निष्पाथ" इति वृहद्वृत्तौ ।