SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ 'माधुमानिना' आत्मोत्कोत्सदनुष्ठानमानिनो मायापिता 'एश्यन्ति पास्पन्ति 'अनन्तशो' पहुशो 'पास' विनाशं संसार वा अनवनयं अनुवयिष्यन्तीति, दोषारयदृष्टस्वाषा, एक तावरस्वयं असापको हितीयं साधुमानिनः, उस् च--" पार्य काऊण पुणो, अपपाणं सुखमेव बाहरइ । दुणुण करे पावं, पीयं बालरस मंवत्तं ॥१॥"देवमात्मोत्कर्षदोषाद पोपिलाममप्युपरस्यानंतसंसारमाजी मगन्स्यसुमन्ता-प्राणिन इति स्थितमिति गाथार्थः ॥ ४॥ मानविपामुपदार्याधुना क्रोपादिदोषणापयितुमाह जे कोहणे होति जगदभासी, विओसियं जे उ उदीरएना। अंधे व से दंडपहं गहाय, अविओसिए धासति पात्रकम्मी ॥५॥ ___ व्याख्या-प: प्रकटौ स्वभाषेन क्रोधनो भपति तथा यत्र अगदर्थमापी भवनि, जगस्पर्धा जगदर्थाः, ये यथा व्यष- स्थिताः पदार्थाः तांस्तथैव भाषते [य] स जगवर्धमानीत्युच्यते । तयचा-मानणं शेडमिति यात्' तथा 'पणिज किराट मिति 'शूद्रं आभीर "मिति 'श्वपार्क बागबाल मिति, नया 'काणं काण "मिति, तथा 'खं कुम्नं वर, कृष्टिनं क्षयिण 'मित्यादि, तथा यो यस्य दोपस्तं तेन स्वरं परुषतरं ब्रूयात यः सबमदर्थभाषीति । मथवा जयामापी-यधैषात्मनो जयो भवति तथैव अविद्यमानमापर्थ भापते, बेन कनचित् प्रकारेण अमरप्ररूपणयाऽपि IN १ पापं करवा पुनरास्मान शुद्धमेव व्याइरति । विगुणं करोति पापं द्वितीयं यायस्य मम्दत्वम् ॥१॥
SR No.090484
Book TitleSutrakrutangsutra Dipika
Original Sutra AuthorHarshkulgani
Author
PublisherZZZ Unknown
Publication Year
Total Pages413
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & agam_sutrakritang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy