SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ स्वकीयाभिनिवेशाद स्थानिकोऽनाधारो महूना गुणानां मानादीनां अभाजनं भवति । [कचित्पाठः ] " अट्टाणिए होति महणिस"चि, अस्थायी-अस्थान नमाजने पामसी मपति सम्मशानादीनां गुणानां, किम्भूतो? पहु-रनर्थसम्पादकस्नासदाभिनिषेशो यस्य स पहुनिवेश, यदि वा पहना गुणानामस्थानिको-ऽनाघारो बहूनां दोषाणा []'निवेशः' स्थान आषय इति । किम्भूताः। पुनरेवं सम्भवन्तीति दर्शयति-'ये'केषन दुग्रहीतवानलबाऽवलेपिनो खाने 'श्रतजाने शङ्का-शानशा, तया मृषावादं प्रयः, एतदुर मवति-सर्पक्षप्रणीते आगमे वहां कुर्वन्ति, अयं सत् प्रणीत एष न मवेत् , अन्यथा वाऽस्पार्थः स्यात् । यदि पा ज्ञानसत्या' पाण्डित्याभिमानेन भूपारावं वपुः यथाऽहं प्रवीमि तथैव [युज्यते ] नान्यथेति गाथार्थः ॥ ३ ॥ किंवान्यत् जे आवि पुट्ठा पलिउंचयंति, आयाणमटुं खलु बंचयंति । ___ असाहुणो ते इह साहुमाणी, मायपिण पर्सिति अणंतधातं ॥ १॥ व्याख्या-ये केचन अविदितपरमार्थाः स्वल्प[पुच्छ]तया समुत्सेकिनोऽपरेण पृट-कस्मादाचार्यासकामादधीत है | श्रुतं भवनिः, ते तु स्वकीयमाचार्य बानाबलंपेन निहुवाना अपरं प्रसिद्ध प्रतिपादयन्ति, यहि वा मयैवैतरस्वत उत्प्रेधित- | (मासं )मित्येवं दानायलेपात् 'पलिउंचतिति निबने, निबंध कुणा: 'आदाने' ज्ञानाविक मोझो मा, समर्थ 'खुखनिमन] पत्रपन्ति ' अंशयन्त्पात्मनः, एवं हर्वागाध ते 'अमाघः' परमार्यता-साधुविचारे असामोऽपि
SR No.090484
Book TitleSutrakrutangsutra Dipika
Original Sutra AuthorHarshkulgani
Author
PublisherZZZ Unknown
Publication Year
Total Pages413
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & agam_sutrakritang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy