SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ 1 - = वात्मनो जमिच्छतीत्यर्थः । तथा 'विशोसियति उपसितं-उपशान्त फलई-विवादं य: पुनरप्युदीरयेत्-प्रज्यालयेद, | किमुकं भवति । फलहकारिमिर्मिध्याहुकृतादिना परस्परं धामितेऽपि तत्तव्यात् येन पुनापि तेषां क्रोधोदयो भवति । साम्प्रतमेतद्विपाक दर्शयसि पया धन्धा ' दण्डपथं ' गोदण्ह मधुमार्ग] गृहीत्वा प्रजन् अमानतया फण्टकश्चापदादिभिः | पीच्यते, एबमसापपि फेवलतिया बनामोटः मापी अमिरीन: अनुपश्चान्तान्दः पापकर्मकारी' अनार्यकर्मफर्ता, एते सर्वेऽपि संसारे अनन्तक्षः [वृष्यन्ते-] पीयन्त इति गाथार्थः ॥ ५ ॥ किमान्य जे विगहीप अनायभासी, न से समे होति अझंझपत्ते ।। ओवायकारी य हिरीमणे य, एगंतदिट्ठी य अमाइसवे ॥ ६ ॥ व्याख्यातमा यः फमित साधुरीयपि प्रत्युपेषणादिका क्रिया करोति नगापि युद्धप्रियः कश्चि[कचि हुवति, तथ15- | स्पाय्यभाष्य-स्थानमाषी गुर्वायधिशेपकारी[1], यवैवम्भूतो नासौ ' समो' रक्तहिष्टतया मध्यस्थो मवति, नापि 'अझंझाप्राप्तः ' अकलाप्राप्तः, [ यदि वा] सम्यग्रष्टिभिः समो न भवति । अत:-अक्रोपनेन अकेशभाषिणा उपशान्तयुद्धानुदीर. केण न्याम्पमापिपा अमाप्राप्लेन मध्यस्थेन च माध्यमिति । एवं पूर्वोत्तदोषी सन्तुपपावकारी-माचार्यनिदेशकारी, यथोपदेशं क्रिया प्राचा स्त्रोपदेशप्रवर्तको वा, तथा श्रीमनाः, 'ही' लमासंयमो मूलोत्तरगुणमेदभिमः, वत्र मनो पम्प स होमनाः, [ यदि वा] अनाचार कुर्वन् प्राचार्यादिभ्यो लभते, तथा 'पगंतदिट्टी' एकान्तेन राधेच जीवाविपदा हि -
SR No.090484
Book TitleSutrakrutangsutra Dipika
Original Sutra AuthorHarshkulgani
Author
PublisherZZZ Unknown
Publication Year
Total Pages413
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & agam_sutrakritang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy