________________
स्वतकर्मभिः पुनः पुनर्विविध-मनेकप्रकारं 'पर्यासं परिक्षेपं-अरब घटीन्यायेन परिभ्रमणं 'उप' सामीप्येन ' यान्ति गच्छन्तीति गाथार्थः ॥ ९५ ॥
,
महु ओहूं सलिलं अपारगं, जाणाहि णं भवगहणं दुमोखं ।
अंसी विना विसयंगणाहिं, दुइओ वि लोयं अणुसंचरति ॥ १४ ॥
व्याख्या—यं संसारमाहु-रुक्तवन्तः के ? तीर्थंकरगणधरादयः कीदृशमाहुः संसारं ? स्वयंभूरमणसलिलौचवदपारगं यथा स्वयम्भूरमणसलिलौधो न केनचिजलचरेण लयितुं शक्यते, एवमयमपि संसारसागरः सम्यग्दर्शन मन्तरेण लयितुं न शक्यत इति 'जानीहि ' अवगच्छ, णमिति वाक्यालङ्कारे, भवगहनमिदं चतुरशीतियोनिलचप्रमाणे 'दुर्मोक्षं' स्तरमस्तिषादिनामपि किम्पुनर्नास्तिकानामिति । यस्मिन् ' संसारगड़ने सावचानुष्ठायिनः कुमार्गपतिताः विषण्णा मग्नाः विषयाङ्गनाभिर्वशीकृताः सर्वत्र सदनुष्ठाने अवसीदन्ति । ततश्च विषयाङ्गनाभिर्वशीकृताः सदनुष्ठानविमुखाः कुमार्गपतिताः ' लोकं स्थावरजङ्गमात्मकं ' अनुसरन्ति ' गच्छन्ति । यदि वा लिङ्गमाश्रप्रव्रज्यया अविरत्या ' लोकं ' 'चतुर्दशवात्मकं ' अनुसञ्चरन्ति' पर्यटन्तीति गाथार्थः ॥ १४ ॥ कि---
4
स्वकर्मप्रेरिता
न कम्सुणा कम्म स्त्रर्वेति घाला, अकम्मुणा कम्म खति वीरा । मेधाविणो लोभमया वितीता, संतोसिणो नो पति पावं ।। १५ ।।
+