SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ SSSS | 'हिनं ' सद्गतिप्रापक-मनर्थनिवारकं। फिल-तथा वथा लोक शाश्वतमाहा, येन येन प्रकारेण ख्यास्सिकनयाभिप्राये । यवस्तु शाश्वत[तत्तथा] आहु-स्तवन्तः। यदिवसानिक संसार या गावालो नतिश रुम गारिति । यथा यथा मिथ्याव-नाभिविस्तथा नथा वाचतो लोकः, यथा च " महारंभपाए महापरिग्गयाए" इत्यादिमि. चतुष्प्रकारे वा नारकायुकं यावभिनन्दि तावत्संसारसद्धिः। अथषा यथा यथा रागादिसद्विस्तपा तशा संसारोऽपि शाबत इत्याहुः । यथा यथा कोपषयमात्रा तथा तथा संसारामिति, दुष्टमनोषाकायामिादौ व संसाराभिदिरवगन्तध्येति । यस्मिन संसारे 'प्रजाः' लोकाः हे मानष ! ' प्रगाडा प्रकर्षण व्यवस्थिता नि गाथार्थः ।। १२ ॥ अथ वत्पर्यटनद्वारेणाह जे रक्खसा वा जमलोइया य, जे या सुरा गंधवा य काया। आगासगामी य पुढो सिया जे, पुणो पुणो विपरियासुर्वेति ॥ १३ ॥ घ्याख्या-~-ये राक्षसास्मानो ये यमलौकिकारमाना-सर्वे परमात्रार्मिकाः, एतापता सर्वे भवनफ्तयो गृहीता, ये च। सुराः सौधर्माश्चिमानिकाम, च शम्दायोतिकार, गान्धवा-विद्याधरास्तथा ' काया।' पृथिवीकायादयः पडपि, उपा [आकाशगामिना-सम्प्राप्तलम्बयचतुर्विधा देवा विद्याधराः पक्षियो वायवम, ये ब] पृषिव्याभिवाः सर्वेऽपि जीवनिकायाः १ महारम्मतया महापरिमश्वबा ।
SR No.090484
Book TitleSutrakrutangsutra Dipika
Original Sutra AuthorHarshkulgani
Author
PublisherZZZ Unknown
Publication Year
Total Pages413
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & agam_sutrakritang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy