________________
3r
[ ते एवमवति समि (ख) सयं कई णऽशकडं च दुक्खं, व्याख्या - इयं गाथा अन्यथा व्याख्यायन्ते - अनिरुद्ध प्रज्ञा- स्तीर्थकर गण भरादयः, लोकं चतुर्दशरज्ज्वात्मकं स[मेत्य]मीक्ष्य शारदा एवमाख्यान्तीति सम्बन्धः तहा तहा' यथा यथा समाविमाग्न व्यवस्थितस्तथा तथा कथयन्ति । कथयन्ति तथा तथा परिकश्चिद संमारान्तर्गतानामनुमतां यद्दुःखं पच सुखं तत्स्वयमात्मना तं नान्येन केनचित्कारात तदेवाह - विद्याज्ञानं 'चरणं ' चारित्रे, तत्प्रधानो मोष्ठस्तं उक्तवन्तः न ज्ञानक्रियाभ्यां समुदिताभ्यां बिना मोक्षः, एवमाख्यान्तीति गायार्थः ॥ ११ ॥ अथैतानि समवसरणानि केन प्रणीतानि । यथोक्तं पथ वक्ष्यते इत्येतदाशङ्कयाह
से चक्लोगंसिह णायगा उ, मग्गाणुसासंति दितं प्रयाणं ।
ता ता सासयमा लोए, जंसी पया माणव । संपगाढा ॥ १२ ॥
व्याख्याते तीर्थकरणणचरादयो [इह-अस्मिन् ] लोके चक्षुरिव वर्त्तन्ते, यथा चक्षुर्योग्यदेशावस्थितान् पदार्थान् परिछिनति एवं तेऽपि लोकस्य यथावस्थितपदार्थाविष्करणं कारयन्ति । तथा ते च भगवन्तोऽस्मिलोके 'नायकाः ' प्रधानाः सदुपदेशनतो षा नायकाः, तथा 'मा' ज्ञानक्रिपादिकं मोक्षमार्ग महासन्ति प्रतिपादयन्ति । प्रजानां
6
लोगं, तहा तद्दा समणा माहणा य । आहंसु विजाचरणं पमोखं ॥ ११ ॥ ]