________________
व्यापा-ये क्रियात एव मोक्षमिच्छन्ति ते एवमाख्यान्ति" अस्ति माता पिताऽस्ति श्रीश्च कर्मणः फल 'मिति । किं कृत्वा त एवं कथयन्ति १ क्रियति एवं वर्ष सिद्ध्यतीति स्वाभिप्रायेण 'लोकं स्थावरजङ्गमात्मकं ' समेत्य' ज्ञात्वा 'किल वयं यथावस्थितवस्तुनो नाता' इत्येवमभ्युपगम्य सर्वमस्त्येवेत्येवं सावधारणं प्रतिपादयन्ति न कथचिरतीति । कथमाख्यान्ति ? ' तथा तथा ' तेन तेन प्रकारेण यथा यथा किया तथा तथा स्वर्गनरकादिकं फलमिति, ते च भ्रमणा ब्राह्मणा वा क्रियात एव सिद्धिमिच्छन्ति । किल परिक्रमसिंगारे दुःखं तथा सुखं तत्पर्वमात्मना कृतं नान्येन कालेश्वरादिना यतायता मर्व कृतं स्यात्, नातं नतक्रियावादे घटते । एतावता क्रियात एवं कार्यसिद्धिः, न ज्ञानेन । अत्रोच्यते न च ज्ञानरहितायाः क्रियायाः सिद्धिः, तदुपायपरिज्ञानाभावात् । न चोपायमन्तरेणोपे माध्यत इति प्रतीतम् । स हि क्रिया ज्ञानत्रस्येव फलवती जायते । यतः पेटमं नाणं तओ दया एवं चिट्ठह सन्यसंजए | अकाणी किं काही ?, किंवा नाही ? छेयागं ॥ १० ॥ " [ अ ] इति वचनात् । इत्यतो ज्ञानस्यापि प्राधान्यम् । नापि ज्ञानादेव कार्यसिद्धिः क्रियारहितस्य ज्ञानस्य पोरिव कार्यसिद्धेरनुपपतेरित्यालोच्याइ " आसुषिजावर पशु "वि । न ज्ञाननिस्पेक्षायाः क्रियायाः सिद्धिरन्धस्येव, नापि क्रियाविकलस्य ज्ञानस्य परिवेत्यवगम्याहुरुक्तयन्तस्तीर्थफरगणधरात्रयः । कमाहुः १ मोक्षं कथं ? विद्या च ज्ञानं चरणं च क्रिया, ते द्वे अपि विद्येते कारणस्वेन यस्य [अस] विद्याचरणो मोः, ज्ञानक्रियामाय इत्यर्थ । ॥ १९ ॥
2
१ प्रथमं ज्ञानं ततो दया एवं तिति संयतः । अज्ञानी किं करिष्यति ? कि वास्यति ? पापकम् ॥ १ ॥