________________
-
-
-
केई निमित्ता तहिया भवति, केसिंचि तं विपडिएति नाणं ।
ते विमावं अणहिजमाणा, जाणामो लोगसि वयंति मंदा ।। १० ।। व्याख्या-कानिचिनिमित्तानि 'नध्यानि ' सत्यानि भवन्ति, केपाश्चिनिमिचानो निमिसदिना वा मुद्धिकस्यायाविषक्षयोपशमाभावेन तनिमित्तानं 'विपर्यास 'न्यायमेति । तथा विद्यामनधीत्यैव लोके मावान् श्यं जानीम | एवं ' मन्दा' बड़ा वदन्ति, न च निमिरग | नाहि कम्यनिगराने
सिविनाद शुमाकन- 1 सजायेऽपि कार्यविघावदर्शनात , असो निमित्तबलेनादेशविश्वाधिना मृषावाद एष केवलमिति, नेतदस्ति, न सम्यगधीतस्य श्रुतस्पार्थे विसंवादोऽस्नि, न हिनचिवेषिनं कार्य कारणं व्यभिचरनीति | समक्ष प्रमातुर[समपराधो, न प्रमाणस्य, एवं सुविवेचितं निमितं श्रुतमपि न घ्यभिचारीति । यश्व-क्षुतेऽपि कार्यसिद्धिदर्शनेन व्यभिचारः शयते सोऽपि था, तथाहि-1 कार्याकृतेन क्षुतेऽपि गल्छनो या कार्यसिद्धिः सा अपान्तराले अपरशोभननिमितवलासखातेत्येवमवगन्तव्यं, शोभननिमिनेन प्रस्थितस्यापि इतरनिमितपलात्कार्यव्याघात इति, तदेवमन्तराऽपरनिमित्वसद्भावातल्यभिचारयति स्थिरम् ॥ १० ॥ साम्प्रतं क्रियावादिमसं दुपयिपुस्तन्मसमाविकुर्वनाह
ते एवमक्खंति समिध लोग, तहा तहा समणा माहणा थे । सयं कई णऽनकटं च दुक्खं, आइंसु विज्जाचरणं पमोक्खं ॥ ११ ॥