SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ ! व्याख्या ते कवादिनी मिध्यामतया सायसरदोषा[ दोषा] नमिज्ञाः मन्ना फर्मक्षयार्थमम्युयना निर्विवेकसया सावध| मेव फर्म कुर्वते, न च कर्मणा-सावद्यारम्मेण 'कर्म' पापं क्षपयन्ति, अज्ञानत्वात् बालाः । यथा च कर्म थप्पते तथा दर्शपति-'अकर्मणा तु' आषवनिरोधन अन्तमा शेलेब्यवस्थायाँ वीश ' महासचाः कर्म अपयन्ति । मवैवाश्चिकित्सया | रोगानिय । कीदृशाः 'मेधाविनः' हिसाहितप्राप्तिपरिवारामिका, पुनः कीदृशाः ? (लोममयात्-परिग्रहादृष्यतीता) लोभातीतार-वीतरागा इत्यर्थः । तथा मन्तोषिणः, त एवम्भूता भगवन्तः पाप-मसरनुमानापादितं कम न कुर्वते । एतापता ये लो मातीसास्त अवश्यं पापं न कुर्वन्तीति स्थित इति गाथाघः ।। १५ ।। ये लोभातीतास्ते किम्भूता भवन्तीत्याह तेऽतीयमुप्पन्नमणागथाई, लोगस्स आणति तहागयाई । णेता[रोसि अग्नेसि अणन्ननेया, बुद्धा हु ते अंतगडा भवति ॥ १६ ॥ व्याख्या-ते वीतरागाः लोकस्य-चतुर्दशरश्यात्मकम्य अतीताम्प-न्यजन्माचरितानि तथा वर्तमानानि अनागतानि- | मषान्तरभावी नि सुनदःखादीनि ' तथागतानि च ' यथैव स्थितानि तव जानन्ति, न पुनर्षिभङ्गमानिन इस विपरीत पश्यन्ति, ययावस्थितमेव पश्यन्तीति भावः । तेषां नान्यः कोऽपि तसदर्शका, ते एवंविधा अन्येषां संसारस्य पारं नेतुमल, ते स्वयम्खुद्वार मन्तः तस्वयंसारी निभयेन कर्मधामन्तानी झेवा इति नाथाथैः ॥ १६ ॥ याबदद्यापि भवान्तं न कुर्वन्ति तावत् किं कुर्वन्तीत्याह
SR No.090484
Book TitleSutrakrutangsutra Dipika
Original Sutra AuthorHarshkulgani
Author
PublisherZZZ Unknown
Publication Year
Total Pages413
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & agam_sutrakritang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy