________________
से व कृति न कारविंति भूताहिसंकाए दुर्गुछमाणा ।
"
सया जसा विष्पणमंति धीरा, विनाय]नन्ति धीरा य हवंति एगे ॥ १७ ॥
व्याख्या- ' ते 'चीवरक्षानिक नावाने
कर्म जुगुप्यमानाः सन्दो न स्वतः कुर्वन्ति नाप्यन्येन कारयन्ति कर्षन्तमप्यन्यं नानुमन्यन्ते । एवमन्यान्यपि महावतान्यायोज्यानि । तदेवं सदा 'यताः संस्ताः पापाभिचाः तथाविधं संयमानुष्ठानं प्रति प्रणमन्ति । के ? 'वीरा' महापुरुशा, एके धीराः एवंविधं सम्पदमार्ग ज्ञास्वा शूराः श्रीशा परषहाजयन्तीति गाथार्थः ।। १७ ।।
किं ज्ञात्वा साधं न कुर्वन्तीत्याह-
डहरे व पाणे कुठेय पाणे, ते आचओ पासति सबलोए ।
उबेइसी लोगमिणं महंतं, बुद्धप्पमत्ते सुपरिवएज्जा ॥ १८ ॥
थ्याख्या- 'हहरा' लघयः कुन्ध्यादयः सूक्ष्माषा, ते सर्वेऽपि 'प्राणा' प्राणिनो, ये च 'वृद्धा:' बादराः प्राणिनस्तान् सर्वाप्यात्म या आत्मवस्यष्यति, सर्वस्मिन्नपि लोके यथा मम दुःखमनभिमतं एवं सर्वेषामपि प्राणिनां दुःखमप्रियं सर्वेऽपि दुःखादुद्विजन्ति इति मत्वा तेऽपि प्राणिनो नाक्रमितम्या-न संघनीया इत्येवं यः [ पश्पत्ति स ] पश्यति । तथा लोकमिमं महान्तमुत्प्रेक्षते, सूक्ष्मबादरभेदेः प्राणिभिराकुलत्वान्महान्तमुत्प्रेक्षते, एवं लोकसुरप्रेक्षमाणो 'बुद्धः
4