________________
जगतः सर्वाणि स्थानान्यशाश्ववानि तथा नात्र संसारे सुखलेशोऽप्यस्तीत्येवं मन्यमानोऽप्रमतः सन् संयमं पालयन परिव्रजेदिति गाथार्थः ॥ १८ ॥ -
जे आयओ परओ वा वि णचा, अलमप्पणो होति अलं परेसिं ।
तं जो भूतं व सवाssवसेज्जा, जे पाउकुना अणुत्री धम्मं ।। ११ ।।
पापा-पः स्वयं सर्वच आत्मनस्त्रैलोक्योवरविवरवर्त्तिपदार्थदर्शी पथावस्थितं लोकं शाखा, यम गणधराविकः परस तीर्थफरादेर्जीबादीन पदार्थान् विदित्वा परेभ्य उपदिशति स एवम्भूतो हेयोपादेववेदी आत्मनः संसाराचातुमलं, आत्मानं वाटयाल समर्थः स्यात् सदुपदेशानेन परेषां च त्राता जायते तमेवम्भूतं पदार्थप्रकाश [क] तथा 'ज्योतीरूपं चन्द्रार्कप्रदीपकस्पमात्महितमिच्छन् भरमयोद्विग्न आरमानं पन्यं मन्यमान [वसेय -]] सेवेव, गुर्वन्तिक
यावजी वसेत् | उक्तं च-" भोणस्स होइ भागी, धिरयरओ दंसणे परिशे य । पन्ना आवकहाई, गुरुकूल पान सुचति ॥ १ ॥ " गुरुकुलवा के नवन्ति ? ये कर्मपरिणति अनुविचिन्त्य यदि षा 'धर्म' श्रुतवारित्राणप
धर्म साधुध वा 'अनुविचिन्त्य' पर्यालोच्य तमेव धम्मं 'प्रादुष्कुर्यु।' प्रकटयेयुस्ते गुरुकुलचासं सदा आसेचन्ते यदिवा ज्योतिर्भूतं आचार्य सततमासेवन्ते त एवं आगमझा धर्ममनुविचिन्त्य यथावस्थितं प्रादुरिति गाथार्थः ॥ १९ ॥
१ ज्ञानस्य भवति भागी स्थिरतरको दर्शने पारित्रे च । धन्या याबस्कयां गुरुकुछा न सुखन्ति ।। ९
२४