________________
| पाशस्थाः, अन्येऽपि चे काले धादिकारणिका एकान्तवादिनस्तेऽपि पार्श्वस्थाः पाशस्था वा द्रष्टव्या इति । ते कथम्भूताः ? 'विप्रगल्भिताः' धार्थोपेताः परलोकसाधिकासु क्रियासु प्रवर्त्तमाना अपि सन्तो नात्मदुःखविमोक्षकाः, असम्यक्प्रवृत्तत्वामात्मानं दुःखात्संसाररूपाद्विमोचयन्तीति गाथार्थः ॥५॥ उक्ता नियतवादिनः, साम्प्रतमज्ञानिमतं दूषयितुं दृष्टान्तमाह| जविणो मिगा जहा संता, परित्ताणेण वजिया । असंकियाई संकंती, संकियाइं असंकिणो॥६॥ ____ व्याख्या-यथा ' जविनो' वेगवन्तः सन्तो मृगाः परित्राणेन वर्जिताः-सम्यग्विवेकविकला अशङ्कनीयानि कूट| पाशादिरहितानि स्थानानि शङ्कन्ते-निर्भयेषु स्थानेषु भयं कुर्वन्ति । यानि पुनः 'शङ्काऽर्हाणि' शङ्कायोग्यानि वागुरादीनि, तत्र शङ्कामकुर्वाणास्तत्र तत्र निर्भयतया पर्यटन्ति, विवेकविकलत्वात् । अशङ्कनीयेषु शङ्कां कुर्वन्ति, शङ्कनीयेषु निर्भयाः पर्यटन्तीति गाथार्थः ॥ ६ ॥ पुनरपि तमेवार्थमाविष्करोतिपरियाणियाणि संकेता, पासियाणि असंकिणो । अन्नाणभयसंविग्गा, संपलिंति तहिं तहिं ॥७॥
व्याख्या-परित्राणयुक्तानि निर्भयानि स्थानानि, तेषु शङ्कमाना-मूढत्वाद्विपर्यस्तमतयस्त्रातर्यपि भयमुत्प्रेक्षमाणाः || 'पाशितानि' अनर्थोत्पादकानि, तेषु अशङ्किनः, कोऽर्थः १ यानि निर्मयानि स्थानानि तेभ्यो बिभ्यन्ति, यानि सभयानि
कुन्त इत्यर्थः। ततश्च अज्ञानेन भयेन च 'संविग्ग'त्ति सम्यगव्याप्ता-वशीकताः सम्यग्विवेकविकलाः पाशवागुरादिके बन्धने सम्पर्यटन्ते, तथैतेऽपि नियतवादिनः परित्राणाहेऽप्यनेकान्तवादे शङ्कां कुर्वाणाः युक्त्या अघटमानकं