________________
किञ्चित्प्रास्ताविकम् ।
विपाठकानां करकमले समर्प्यते मानन्दमेषः सूत्रकृताङ्गदीपिका या आयतस्कन्धात्मकः प्रथमो विभागः । सवितारो या दीपिकायाः सुगृहीतनामधेया विद्वज्जनवरिष्ठाः श्रीमत्साघुरङ्गोपाध्यायप्रवराः ।
एते पाठकपत्रः कदा कतमं विषयं ज्ञातिं कुलं वा मामे नगरं पावयामासुः श्वजनुषा ? इत्यारे कायाः समाधाने नावाप्ता कापि साधनसामग्रथयावन्मया अतो न निर्णेतुं शक्यते, यदि च सम्प्राप्स्यतेऽतः परं किचित्साधनं तर्हि निवेदयिष्यते द्वितीये विभागे । या याः प्रतिकृतयोऽस्या संशोधने उपयुक्ता मया तासां परिचयोऽपि तत्रैव दास्यते ।
सङ्कलनसमग्रादिकस्त्वस्याः स्वयं दीपिकाकारमहानुभावैरे बोलिखितमस्य श्रुतकस्य प्रान्ते, यथा---
"
"
'श्रीजिनदेवसूरीणा-मादेशेन चिरायुषाम् । उपजीव्य बृहद्वृर्त्ति कृत्वा नामान्तरं पुनः ॥ १ ॥ श्रीसाघुरोपाध्यायै - द्वितीयाङ्गस्य दीपिका । संक्षेपरूचिजीवानां हिताय सुखबोधिनी ॥ २ ॥ " " लिलिखे वरलूग्रामे, निधिनन्दशरैक (१५९९ ) वत्सरे + (सौम्ये) ।
"
+ अनुष्टुभां लक्षणानुसारेणात्रैकस्य 'क' वर्णस्यैव त्रुटिरभूत्परं मुद्रणसमये नैतरस्फुरितमत आर्यायाः पूर्भु रेशेन लिखिता एक बिहान्तर्गताः शब्दाः, किन्तु तृतीयचरणान्ते एकस्यैव 'क' वर्णस्य वर्धनाजायते श्रोत्रमूर्तिस्तद्यथा---
“लिलिखे वरलूमामे, निधिनन्दशरक ( के१५९९ ) । वत्सरे कार्तिके मासे, चतुर्मास क्रपर्वणि ॥ २ ॥ एतदेव समीचीनमाभाति ।