________________
कार्तिके (हि) मासे, ( मुदा ) चतुर्मासकपर्वणि ॥ ३ ॥ त्रिभिर्विशेषकम् ।
परिज्ञायतेऽनेन पद्मत्रयेण यदुत - खरतरगच्छाचार्य श्रीमनि देव सूरीणामादेशतः श्रीमत्साघुरङ्गोपाध्यायप्रवरैर्विक्रमामवनवत्यत्रिकायां पञ्चदशशताच्यां कार्तिकचातुर्मासिकाहि सङ्कलितेयं दीपिका मरुधरीयवरलूमाम इति ।
यद्यपि श्रुतस्कन्धद्विस्य संखानमेव प्रकाशनेच्छाप्राक् परं बहुकाल पादिकारणवशादयं प्रथम एव श्रुतरकन्धः प्रकाश्यasyना, द्वितीयोऽपि स्वल्पेनैव समयेन प्रकाशमेध्यतीति वर्त्तव्या धीरिमा तावत्कालं श्रीधनैः पाठकैः 1
कृतेऽप्याया से प्रूफसंशोधने छद्मस्यसुलभा अनाभोगादिजन्या याः काचन स्खलनाम्टयो वा दृष्टिपथमवसरेयुस्ताः सम्मामीयाः सहज पाहृदयैः सब्वनेरित्यभ्यर्थयते-
पोडशाधिके द्विसहसे वैक्रमे पाद लिसपुरे - कल्याणभवने
}
स्वर्गीयानुयोगाचार्य पंन्यासप्रवर श्रीमत्केशरमुनिजिद्गणिवरचरणाकमधुकरो बुद्धिसागरो गणिः ।
oefeo
—