SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ - - भारमनः श्रेयो मन्यते । यदेतवपुषाः सम्पगनुशासयन्ति । पुत्रमिव पितरः। सन्ममेव भय इति मन्तव्यमिति गाभार्थः ॥१०॥ अह तेण मूढेण अमूढगस्त, कायव्य पूया सविसेसजुचा । एओवमं तस्थ उदाहु वीरे, अणुगम्म अस्थं उवणेति सम्मं ॥ ११ ॥ ज्याल्पा- अथानन्तरं यथा तेन विस्मृढेन सन्माषितारिते तस्यामृहस्प-सन्माग्र्गोपदेषकस्य पुलिन्दादेरपि | परमपकार मन्यमानेन महा विशेषयुक्हा मा. मापन भीमातीरहेकोनोरमा, इत्यर्थम)वगम्य सम्पक प्रकारेण + पदहमनेन पुरुपेण मिथ्यात्ववनगहनात्सदुपदेशेन दुःखानिस्तारितः, अतोऽस्य सन्मार्गोपदेशकस्य मतिः-पूजा विशेषतः बध्येति गाथाः ॥ ११ ॥ णेता जहा अंधकारांस राओ, मग्गं ण जाणाति अपस्समाणे । से सूरिअस्ल अब्भुगमेणं, मग्गं वियाणाति पगासियंसि ॥ १२ ॥ ग्याख्या-यथा 'नेता' नायकोटव्या बहुलान्धकारायो रात्रौ ' मागे' पन्धान न सम्परजानाति, स एष प्रणेता सूर्यस्याम्पुद्रमेनाऽपनीते तमसि जाते प्रकाशे मार्ग जानाति, विवक्षितपुरमापकं पन्यानं मम्यग्येति । गुणदोषविचारणतः सम्यग्ज्ञानातीति गापार्थः ॥ १२ ॥ + बास्मनि उपनयति परमोपकार " इति हर्ष।
SR No.090484
Book TitleSutrakrutangsutra Dipika
Original Sutra AuthorHarshkulgani
Author
PublisherZZZ Unknown
Publication Year
Total Pages413
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & agam_sutrakritang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy