SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ - %E एवं तु सेहेषि अपुधम्मे, धम्मं न जाणाति अबुज्नमाणे । से कोविए जिणवयणेण पच्छा, सूरोदथे पासति चक्खुणेव ॥ १३ ॥ झ्याख्या एवं शिष्योऽप्यपुष्टयम्मा-अगीतार्थः अभिनव प्रप्रजितो [त्रानभिज्ञत्वादयुष्यमानो धर्म न | जानाति, स एव पवात्सूर्योदये पधा निर्मलचक्षुःसर्व पश्यति तपा शिष्योऽपि गुसकलपासात् जिनपचनेन 'कोत्रिदोऽभ्यस्त11 सर्वनामयाभिपुप्मान समान वान पदार्यान् पश्यति गाथार्थः ॥ १३ ॥ कदाचिचक्षुषाअन्यथाभूतोऽप्याथोंs]न्यथा परिछिद्यते, तपथा-मरुमरीचिकानिधयो असमानत्या, किंशकनिषयोs. स्याकारणापीति । न च सर्वक्षप्रणीतागमस्य कचिदपि व्यमियार!, तव्यभिचारेण हि सर्वनवहानिप्रसाद , +तरसमवस्य पासर्वक्षस्वेन प्रतिमेद्धमास्यवादिति । शिक्षको हि गुरुकुलबासितया जिनवचनाभिधी भवति, त कोचिदम सम्याइस्लोपरगुणान् जानाति, नत्र मूलगुणानविकृत्याइ--- उई आइयं तिरियं दिसासु, तसा य जे थावर जे य पाणा । सदा जप तेसु परिवएना, मणप्पओसं अविकंपमाणे ॥ १४ ॥ व्याख्या-ऊर्चमपस्तिर्यग विशु विदिक्षु च ये प्रसाः स्थावरा: प्राणिनस्तेषु [ सदा ] ' यतः ' पस्न न · + प्रणीतागमोकपदार्थसम्भवस्य सखसम्मवस्येति वा।
SR No.090484
Book TitleSutrakrutangsutra Dipika
Original Sutra AuthorHarshkulgani
Author
PublisherZZZ Unknown
Publication Year
Total Pages413
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & agam_sutrakritang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy