________________
FIN हस्यादि बहरेण' लघुनरेण पद्धेन षा कृरिसताधारप्रपत्ता साधा शिक्षितः, (दासीत्वेनास्यन्तम्ररिषता या दासी,
तया) दास्पा ' पदास्था ' जलवाहिन्या या शिक्षितो न कोषं कुर्यात् । 'अगारिण' गृहस्थानामध्येता युज्यते कर्तुम् ।। - ततः स साधुर्ममैवैतदितकारी ऋते इत्येवं मन्यमानो मनागपि न कोपं कुर्यादिति गाथार्थः ॥ ८॥ एतदेशाह
ण तेसु कुज्झे ण च पबहेजा, नयावि किंची फरुसं वएज्जा ।
तहा करिस्संति पडिसणेजा, सेयं ख मेयं ण पमाय कृज्जा ॥९॥ पारूया-एवं साधुः पाक्षितः सम प्येव न च तं अध्यक्षेत्-न पदण्डादिप्रहारेण पीडयेन चापि किवित्पन षयो वदेत् । तमेवं अनि-मवताछ सुन्छु शिक्षिता, भवदुक्तमेच करिष्यामीत्येवं मध्यस्थपूपया प्रतिमृश्या-दनुतिष्ठेच , मिष्यादुष्कृतादिना निवर्चेत, एतच्छिवादानं ममैव श्रेयो। यत एतदभपात् कविकिपि] पुनः प्रमादं न कुर्यामेष असदाचरणमनुतिष्ठेदिति गाथार्थः ।। ९॥
वर्णसि मूढस्स जहा अमूढा, मग्गाणुसासंति हितं पयाणं ।
तेणेव मझ इणमेव सेयं, जं मे बुहा समणुसासयति ॥ १० ॥ व्याख्या-यपा बने ' अरण्ये दिगप्रमेण कस्यचिन्मूतस्प-मार्गभ्रष्टस्य यथा केचिदन्ये 'अमूढाः ' सदसन्मार्गाः | शमान हित-मीप्सितस्वानमापकं मागे 'अनुशासन्ति' दर्शयन्ति । स च विकिमिः सन्माम्गरतारणतोऽनुशासित