________________
डहरेण वुझेणऽणुसासितो उ, रायणिएणा वि समापणं।
सम्म सयं थिरतो णाभिगच्छे, गिजंतए वापि अपारए से ॥ ७ ॥ भ्याख्या-स माधुः गुरुसमीपे वसन् चिस्मादस्ललिता सन् केनापि क्षुल्लकन प्रमादाचरणं प्रति निषिद्धस्तथा 'पटेन , पा' [वयोधन ] श्रुनाविन वा अनुशासित भिडितों जाकिन समषयमा वा अनुशासितः इप्पति, पथाहमनेन द्रमकमायेणोत्तमकुलपयतः सर्वजनसम्मत एवं लोकसमक्षं निक्षित, इत्येवमनुशास्पमानो न मिथ्यादुष्कृतं ददाति नापि तनुशासनं सम्पस्थिस्तो पाइपुनःकरणतयाऽभिगच्छेत्-न प्रतिपपेठ, सम्यक् अप्रतिपद्यमानबासौ संसारस्रोतसा 'नीय. मान ' उपमानोऽनुग्नास्पमानः कृपिठोऽसौ न संसारावपारगो भवति किन्तमपारग एष मवतीति गापाः ॥ ७ ॥
विउद्धिपणं समयाणुसिटि, डहरेण वुद्वेण उ चोइए य।
अन्भुट्टियाए घडदासिप वा, अगारिणं वा समयाणुसिट्टे ॥ ८॥ व्याख्या--विरुद्धोत्थानेनोस्थितं असम्यकारिणं साधु राष्ट्रा फश्चित् परतीथिको गृहस्थो पा स्वसमयेन विश्वयेत् । यथा-नैविधमनुष्ठान भवतामागमे व्यवस्थित फवं त्वमेषविधाचरणं कहा ? अथवा केनापि साधुना अईस्प्रणीतागमानुसारेण मूलोपरगुणाऽऽचरणे स्खलितः सन् जागर्म प्रदर्य अभिहिता, यथा-नैतन्यरितगमनादिकं भवतामनुवातं,