SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ बलं स्फोरयन साधुगुणैर्युक्तो भवति । साधुहिं यत्र स्थानं कायोत्सग्गादिकं विधते तत्र सम्यक् प्रत्युपेक्षणादिका क्रियां करोति, कायोत्सर्ग न रिष निष्प्रकं विचे, तथा दानं न संस्तारकं वं कार्य च प्रत्युपेक्ष्य उचिताले गुर्वनुज्ञातः स्वपेत्, तथापि जरयदिन नात्यन्तं निरस इति एत्रमासनादिष्वपि योज्यम् । तदेवमादिसुमधुक्रियायुक्तो गुरुकुलवासी माधुर्भवतीति स्थितम् । अपि च-गुरुकुलवासे निवसन् पश्चममितिसमितः त्रिगुप्तिगुप्तः आ[आगत ] प्रक्षः सञ्जात[कथा] पविवेकः [ रुपत मरति ] परस्यापि च व्याकुर्वन् प्रमितिगुतीनां यथावस्थितस्वरूपप्रतिपालनं तत्फलं च [quq-qan] in-functiâ gars u सहाणि सोचा अबु भेरवाणि, अणासत्रे तेसु परिवएजा । निहं च भिक्खू न पमाय कुब्बा, कहुंकहूंची वितिगिच्छति ॥ ६ ॥ उपाख्या - वृन्दान् श्रुतिमधुरान् श्रुत्वा अथवा 'मेरवान् ' कर्णकटुकान श्रुखा ( ' तेषु ' अनुकूलप्रतिकुलशब्देषु) 'अनाश्रवो' रागद्वेषरहितो भूत्या 'परि' समन्ताद-संयमानृायी भवेद । तथा निद्रां च प्रमादं च स साधुर्न कुर्यात् । एवं निषिद्धसर्वप्रमादः सन् गुरोरन्ति [कथमपि ] विचिकित्सां वित्तविष्द्धविरूयां ' वितीर्णो 'इतिकान्तो भवति । [ यदिवा मङ्गृहीतोऽयं महामत मारोऽतिदुर्वहः ] कथङ्कथमध्यन्तं गच्छेत् । इत्येवम्भूतां । त्रिश्चिकित्स' चित्तविि गुरुप्रसादाचीर्णो मवति । अन्येषामपि तदपनयनसमर्थः स्यादिति गाधार्थः ।। ६ ।। किच
SR No.090484
Book TitleSutrakrutangsutra Dipika
Original Sutra AuthorHarshkulgani
Author
PublisherZZZ Unknown
Publication Year
Total Pages413
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & agam_sutrakritang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy