________________
.
ओभासमाणे दवियस्त वित्तं, ण णिकसे चहिया आसुपने ॥ ४ ॥ ___ व्याख्या—'अवमान ' गुरोरन्तिोऽवस्थान, सध्यानजीवमिच्छे-दभिलपेत् 'मनुजो ' मनुष्या साधुरित्यर्थः । स . एवं सम्बतो मनुष्यो यो यथाप्रतिज्ञातं निहियति, तब सदा गुरोरन्तिके व्यवस्थितेन निर्शाते इत्येतदर्शयति-गुरोरन्तिके | 'अनुपिता' अव्यवस्थित :-स्वच्छन्दविधायी यथाप्रतिज्ञातस्य नान्तकरो भवति, न यथाप्रतिज्ञातं निहियितुं समर्थः | स्यामापि संसारस्यान्तं करोतीति ज्ञात्वा सदा गुरुकुलवासोज्जुसरणीयः, गुरुकुलवासं विना निषितमपि विज्ञानसपहासाय स्वाद, पता " नहि भवति निर्विगोपक-मनुपासितगुरुकुलस्य विज्ञानं । प्रकटितपश्चामार्ग, पक्ष्यत नुस्य मयूरस्य ॥१॥" एवं प्रात्वा गुरुकुलवासे स्थातव्यमिति दर्शयति-ओमासमाणे वविधस्स वित्तं ' 'अवमासयन्' उद्रासयन्सम्यगनुतिष्ठन् 'द्रव्य(विकीस्य' मुक्तिगमनयोग्यस्य साधोः सर्वक्षस्य वा 'पतं' अनुष्ठान, सत्सदनुष्ठानतोऽषमासयेत्-पर्मकथिका [कथनतो वोकामयेदिनि ] । तदेवं गुरुालनासो बहूनां गुणानामाधार, अटोन निर्गच्छेद् गच्छादमेच्छचारी न भवेदाशुप्रज्ञ इति गाथार्थः ।। ४ ॥
जे ठाणओ य सयणासणे य, परक्रमे यावि सुसाइजुत्ते ।
समितीसु गुचीसु य आसु आय]पन्ने, वियागरते य पुढो देखा ॥ ५॥ व्याख्या-यो हि वैराग्यात् प्रमजितः साधुः, स 'स्थाने ' कायोत्सर्गादौ नयने आसने गमने च 'पराक्रम कुर्वन् '