________________
-
व्याख्या-प. पुनर्गुरूपदेशमन्तरेण स्वच्छन्दतया गच्छामिर्गस्य एकाफिविहारिता प्रतिपद्यते स बहुदोपभाग् मवतीति । | अत्यार्थस्य शान्तमाविर्भाषयबाह-'जहा दिया पोत)' यथा 'द्विजपोतः' पक्षिनिस्पनजाता-अजातपश्वस्त 'स्त्रावासकात् ' स्वनीयात् ' उरप्लषितुं' उत्पवितुम [ तत्र ] तब पतन्त्रमुपलम्प पक्षामारावूमन्तुमसमर्थ (तचा 'तरुण' नूतनं 'अपनजात 'अनुभूतपक्ष तं) कादयः क्षुद्रसत्याः पिशिताशिनः ' अध्यक्तगर्म' गम नामावे नंष्दुमसमर्थ हरेयुरचशमादिनोरिक्षप्य नयेपु-विनाश्वयति मार्थ i Q. Firf निराइ...
एवं तु सेहंपि अपुट्ठधम्म, निस्सारियं बुसिमं मन्नमाणा।
दियस्स छावं व अपत्तजायं, दरिलु णं पावधम्मा अणेगे ॥३॥ पाहणा-यथा तं अव्यक्तं पश्चित्रिशुरादयः क्षुद्रपक्षिणो विनाशयन्ति तथा अगीतार्थ शिष्यं गच्छवासानिर्गत अनेक क्षुद्राः पाणिनो विप्रतार्य संयमजीवितन्याशयन्ति, ते कीशाः पाखण्डिनः, तं अगीतार्थशिष्य 'बुसिन मनमाणा' आत्मवलग मन्वाना-आरमवशे पतितमिति मत्वा पक्षरहित पश्चिणी पालकमित्र ते पापघाणो x हरन्तीति गाथार्थः ॥ ३ ॥ पषमेकाकिना साधार्यतो बहवो दोषाः प्रादर्भषन्ति अतः सदा गुरुपादमूले स्थातव्यमित्येतदर्शयितुमाह
ओसाणमिच्छे मणुए समाहिं, अणोसिते गंऽसकरोति णचा । *"तीयिका स्पजनराजादयो वा अनेक सम्सो हरन्ति हरिष्यन्ति चेम्ति कालत्रयोपभणार्थ भूतमिशः" इति हर्ष ।