________________
अथ चतुर्दशं प्रन्याभिषमध्ययनम् । उक्तं त्रयोदशमध्यपन, माम्प्रतं चतुर्दशमारभ्यते प्रन्याख्य, पामग्रन्थपरित्यागामापातथ्यं पात , अत( स्तम् ). एवाइ, तत्रेयमादिगाथा--
गंथं विहाय इह सिक्खमाणे, उट्ठाय सुबंभचेर वसेना ।
ओबायकारी विणयं सुसिक्खे, जे छए विप्पमायं न कुजा ॥१॥ __ व्याख्या---'ह' प्रवचने हातसंसारस्वमायः साधुः सम्पगुत्थानेन उस्थिठो 'अन्धं ' परिप्रां धनधान्यहिरण्य- Y! द्विपदचतुष्पदादिरूपं त्यक्त्वा प्रणासेवनारूपा च शिक्षा फौषः सम्यगासेवमानो नवमिचर्य युतिमिगुप्तः[समनश्चय बसे-चिष्ठेत् । यदिवा [प्रमचर्य-] संयमस्तमावसेत्- सम्यक्र्याद । गुन्तिके यात्री बसमानो यावदम्पतविहार न प्रतिपयते बाबदाचार्यवचनस्य 'अयावकारी' गुरोरादेशमारी विनयं सुष्टु प्रिक्षे-द्विदच्यात् । तथा एकको-निपुणा स संयमानुष्ठाने सदाचार्योपदेशे वा विविधं प्रमादं न कुर्यादिति गायार्थः ॥ १ ॥
जहा दियापोतमपत्तजायं, सावासगा पवित्रं मन्नमाणं । तमवाइयं तरुणमपत्तजार्थ, लंकाइ अबत्तगम हरेज्या ॥ २ ॥