________________
-
3
आत्तहीयं समुपेहमाणे, सवेहिं पाणेहिं निहाय दंडं ।
नो जीवियं नो मरणाहिकखी, परिव्वजा वलया विमुक्के त्ति बेमि ॥ २३ ॥ व्याख्या—' याथातथ्यं 'धर्म्मम सूत्रानुगतं सम्यक 'प्रेक्षमाणः पर्यालोचयन् 'मर्वेषु ' स्थावरजङ्गमेषु प्राणि प्राणिधारकं परित्यज्य प्राणात्ययेऽपि याथातथ्यं धर्मं नोपयेत् । तथा जीवितं असंयम जीवितं जन्तुदण्डेन ना. भिकान् । परीषपराजितो वेदनासनगतोऽपि तद्वेदनामयमानो जलानलादिना जन्तुघातेन न मरणममिकाश्चेत् ! तदेवं सर्वेपि प्राणि परतदण्डो जीवितमरणापेक्षा रहितः संयमानुष्ठानं चरे-दुक्तविहारी मवेत् । मेधावी 'वलयेन मायारूपेण मोहनीय कर्मणा वा विक्त इति, ददिः परिसमाप्त्यर्थे धीमीति पूर्ववत् ।। २३ ।।
J
WED BIOWEJ CENI
इति श्रीपरमसुविद्दिवस्त्ररतरगच्छविभूषण श्रीमत्साधुसङ्कलितायां धूत्रकृतामिषद्वितीयाङ्गदीपिकार्या समाप्तं पाथावध्याध्ययनं त्रयोदशमिति ।
KOCT
DENTO-STAND