SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ ति [at] आत्मभाषोऽनादिभरा यस्तो मिथ्यावादकत्तमपनयेत् । यदिवा 'आरममावो' विषयानुता, वामपनयेदिति । एतहसंयति-'सबेहि पनि भगापहेहि हपै-नयनमनोहारिभिः स्त्रीणामअप्रत्यकटानिरीक्षणादिमिरल्पसण्या विल्लुप्यन्ते' सदाच्याध्यन्ते, रूपैः कथम्भूतः' ! 'भयावहे भपानकै, इहैव तामद्रुपादिविषयासक्तस्य साधुजनजुगुप्सा, नानाषिषा विउम्मनाथ प्रादुर्भवन्ति इहलोके. परलोके च बहुविधा घेदनाः विषयामका अनुभवन्ति । एवं विधान-पण्डितो धर्मदेशनाधतुरो परामिप्रायं सम्यग्गृहीरथा पर्षदनुसारेण प्रसस्थायरेन्यो हितं धर्ममाविर्भाश्येदिति माथार्थः ॥ २१ ॥ पूजासत्काराविनिरपेक्षेण व सर्व तपवरणादिकं विधेयं विशेषतो धर्मदेशनेत्येतदभिप्रायवानाह न पूयण चेव सिलोयकामी, पियमप्पियं कस्लइ णो करिजा । सत्वे अणट्टे परिवजयंते, अणाउले या अकसाइ भिक्खू ।। २२ ॥ व्याख्या-माधुर्धर्मदेशनां कुर्वन् पूजनं ' वस्त्रादिलाभरूयं न बॉछनापि ' श्लोक ' कीर्ति-प्रशंसामभिलपन् । तथा श्रोतः प्रियं ( राजकथादिक) अप्रियं च न कथयेत्-तत्समाभितदेवताधिशेषं न निन्देन् । रागोषरहितः श्रोतुरभिप्राय समीक्ष्य यथास्थिसं धर्म सम्यग्दर्शनादिरूप कषयेत् । उपसंहारमाह-पर्वाननन् पूजामत्कारलामाभिप्रायेण स्वकृतान् परपणतया च परकृतान् परिहरन् कथयेदनाला, अपायी भिक्षुर्भवेदिति माथा ॥ २२ ॥ सर्वाभ्ययनोपसंहारार्थमाह
SR No.090484
Book TitleSutrakrutangsutra Dipika
Original Sutra AuthorHarshkulgani
Author
PublisherZZZ Unknown
Publication Year
Total Pages413
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & agam_sutrakritang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy