________________
-
तेऽनेके जीवाः सुख दुःख देवनारकादिभवेषु 'वेदयन्ति ' अनुभवन्ति, अनेनाकईवादो निरस्तः । 'अदुवे 'ति अथवा , 'लुप्यन्ते' स्थानात् स्थानान्तरं साम्पन्ते, एतेनोपपातिकत्वमप्युक्तम् ।। १ ।। नियतिरादिमतमेवाह श्लोकदयेन
न तं सयं कडं x x x (सू०)॥२॥
न सयं कडं न० x x x (सू०) ।। ३ ॥ व्याख्या-यत्नैः प्राणिभिरनुभूयते सुख दुःख स्थानविलोपन था, न ते तत्स्वयं-प्रात्मना पुरुषाकारेण कृतं दुःखं, IN दुरवस्य चोपलक्षणात्सुखमपि ग्राह्य, सुखदाखानमः पुरुषकारकतो न स्यादित्यर्थः । अनेन कालेश्वरस्वभावकर्मादिना च कृतः कृतं । णमित्यलकारे। कालादिभिरपि न कतमित्यर्थः किन्तु नियतेरेत्र निष्पद्यते सर्वमिति । ततः सुखं सैदिकं, . सिद्धौ-मोशे भवं सैद्धिक, यदि 'वा' दुःखं असैद्धिक-सांसारिक, अथवा सैद्धिकमसद्धिकं च सुखं, यथा स्रक चन्द |
नाङ्गनाद्युपमोगक्रिया, सिद्धौ भवं सैद्धिक, आन्तरं सुखमानन्दरूपमसैद्धिकं तथा सैद्भिक मसैद्धिकं च दुःखं, यथा कशा| ताडनानादि क्रियासिद्धौ भवं सैद्धिकं-ज्वशिरोपिशूलादिरूपमझोत्थमसैद्धिकं दुःखं । एतदुभयमपि सुखं दुःखं च न
पुरुषाकारकृतं न चान्यैः कालादिभिः कृतं वेदयन्त्यनुभवन्ति पृथग् जीवाः, कथं तर्हि प्राणिनो सुख दुखं च स्थादित्याह- 3 | 'संगहमति सम्यग् स्वपरिणामेन मतिर्यस्य यदा यत्र यत्सुखदुःस्वानुभवनं सा सङ्गतिनियतिस्तस्या भवं सागतिकं, IN नियतिकृतमित्यर्थः ॥ ३ ॥ हास्मिन् सुखदुःखानुभवत्रादे एकेषां नियतिवादिनामिदमाख्यातं यदुक्तं ते:--