________________
"प्राप्तव्यो नियतिवलाश्रयेण योऽर्थः, सोऽवश्यं भवति नृणां शुमोऽशुभो या।।
भूतानां महति कृतेऽपि हि प्रयत्ने, नाभाव्यं भवति न भाविनोऽस्ति नाशः ॥ १ ॥” इति ॥ ३ ॥ अस्योचरमाह
एवमेयाणि० x x x (सू०) ॥४॥ व्याख्या-एवमेतानि पूर्वोक्तानि वचन नि जल्दन्तो नियतिवादिनो 'बाला मूर्खाः, पण्डितमानिनः, स्वयमपण्डिता अपि आत्मानं पण्डितं मन्यमानाः । पुनः किम्भूताः १ नियता नियतमजानन्तः, किश्चिन्नियतिकृतमवश्यम्मावि नियतं, आत्मपुरुषाकारेश्वरादिकृतं किश्चिदनियतं, एवं द्विविधं वस्तु अजानन्तो नियतिकृत्तमेवैकान्तेनाश्रयन्तः । अत एवाऽबुद्धिका:-बुद्धिरहिता भवन्ति, पुरुषाकारादयोऽपि वस्तूत्पादकाः, यतः। 'न देवमिति सश्चिन्त्य, त्यजेदुद्यममात्मनः । अनुपमेन कस्तैलं, तिलेम्या प्राप्तुमर्हति ? ॥ १ . " इति । इत्याद्य जावन्तोऽत एवं निर्वृद्धिकाः ।। ४ ।। एतद्वादिनामपायमाह
एगमेगे उ० x x x (सू०)॥५॥ व्याख्या एवमेके नियतिवादिनः पार्श्वस्था युक्किममहादहिस्तिष्ठन्तीति पार्श्वस्था: परलोकक्रियापार्श्वस्था वा, | अथवा पाशः' कर्मबन्धनं तत्र स्थिताः, ते भुजो 'त्ति ते भूयो विविधं 'प्रगस्मिताः पार्थोपेवाः, नियतिवादमङ्गीकृत्यापि एवं पुनरपि स्वकार्ये परलोकक्रियासु च प्रवर्तमाना अत एव घाटोपेताः न ते दुःखविमोचकाः आत्मानं
-.
Pa