________________
दुःखाम मोचयन्ति ॥५॥ नियतिदिनो गना, अशाऽज्ञानिपतमाह
जविणो मिगा० x x x (सू०)॥ ६ ॥ व्याख्या-यथा 'जविनो' वेगवन्तः मन्तो मुगाः परित्राणेन' शरणेन तर्जिना' रहिताः, अथवा परितान' वागुरादिवन्धन, तेन ' ताजा भयम्प्रापिताः मन्तोऽशङ्कितानि धानानि शङ्कने, भयभ्रा
पेताः मन्तोऽकितानि स्थानानि शङ्कने, भयभ्रान्ताः सन्तो निर्मयान्यपि । स्थानानि सभयतया मन्यन्ते शङ्कितानि च चागुपदीनि अशङ्कमानाः 'मुम्पर्य यन्त' इत्युत्तरसूत्रेण सम्बन्धः ॥ ६ ॥
परियाणियाणि० x x x (सु०) ॥ ७॥ - व्याख्या-परित्राणं सञ्जातं येषु तानि परित्राणितानि-शरणभूनानि स्थानानि महत्वात् समाना:-मभयानि मन्य. मानाः 'पाशितानि' पाशयुक्तानि अशङ्कमानास्तेषु शङ्कामर्धाणाः प्रज्ञानेन भयेन च 'संविग्ग'त्ति सम्यग् व्याप्तास्तत्र तत्र वागुरादिके बन्धने सम्पर्य यन्ने, समेकीभावेन परिसमान्तात अयन्ते गच्छन्तीति ॥ ७॥ इपमेव दृष्टान्तमाश्रित्याह---
अह तं पवेज० x x x (सू०)॥८॥ व्याख्या--अथानन्तरमसौ मृगस्तद् 'वज्झंति 'वधं' बन्धन कारणं रज्जु गुरादिवन्धं वा यदि 'प्लवैन' उपरिगच्छेत् 'वा' अथवा वर्धस्य अधो प्रजेत् तदा 'पदपाशात ' बागुरादिवन्धनान्मुच्यते, एवं सन्तमपि नमनपरिइरपोपायं मन्दो' जडो न देहती 'तिन पश्यति ॥८॥पाशमपश्यतो याऽवस्था स्यात्तामाह