________________
अहिअप्पाऽहि० x x x (सू०) ॥९॥ __ व्याख्या-स मृगोऽहितात्मा, तथाऽहिन 'प्रज्ञानं 'बोधो यस्य मोऽहित प्रज्ञानो 'विषमान्तेन 'कटपाशादियुक्नेन प्रदेशेनोपागतः, अथवा ' विषमान्ते ' कूटपाशे आत्मानमनुपातयेत , तत्र चासो बद्धः पदपाशादीननर्थबहुलान् अवस्थाविशेषान प्राप्तस्तत्र बन्धने 'घातं ' मिनाशं 'निसहत 'मायोति ।। २ ॥ यातयोजनामाह
___ एवं तु समणा० x x x (सू०)॥ १० ॥ व्याख्या-' एवं ' पूर्वोक्तमृगदृष्टान्तेन, तुरवधारणे, एके श्रमगाः पाखण्डाश्रिता मिध्यादृष्टयोऽनार्या असदनुष्ठाना अशङ्कितानि धर्मानुष्ठानानि शङ्कमानास्तथा शङ्कितानि-एकान्तपशायणानि अशक्निो मृगा झानर्थ मानः स्पः ।। १० ॥ शङ्किताशक्षितविपर्यासमाह
धम्मपण्णवणा० x x x (सू०) ॥ ११ ॥ व्याख्या-'धर्मप्रजापना' शान्त्यादि दशविषधर्मप्ररूपणा या मा प्रसिद्धा तां शङ्कते, अमद्धर्मप्ररूपणेयमिति मन्यन्ते, आरम्भांश्च-पापोदानभूतान् न शन्ते, यतो 'अव्यक्ता' मुग्धाः सदसद्विवे कविकला ' अकोविदाः ' अपण्डिताः सच्छास्त्रावबोधविधुराः ॥ ११॥ तेषां सरकलामावमाह
सबप्पगं० x x x (स.). ॥ १२ ॥