________________
-
___ व्याया--'सम' लोगाई यु-! ' मनस्त सर्वां नूमति मायां तथा 'अपत्तियं ति क्रोधस्तं च || विधूय ' अकाशः' न विद्यते कर्मा शो यस्य सोऽकांशः स्यात् । अमावस्वं च ज्ञानाद्भवति नाज्ञानादित्याइ-' एय-14 मटुं 'ति एतमर्थ कर्मामावरूपं मृग र मृगो अजानी 'चुए 'चि त्यजेत् ।। १२ ॥ भूगोप्यज्ञानवादिनां दोषमाह
जे एतं नाभि. x x x (सू०)॥ १३ ॥ व्याख्या-य एतं कर्मक्षपणोपाय न जानन्ति मिथ्यादृष्टयोनार्यास्ते मृगा इत्र पाबद्धा 'पातं ' विनाश मेष्यन्तियास्यन्ति अन्वेषयन्ति वा, तद्योग्यक्रियाकरणात् 'अनंतनो' निरन्तरम् ॥ १३ ॥ अज्ञानवादिनामेव क्षणान्तरमाह
___ माहणा० x x x (सू०)॥ १४ ॥ व्याख्या-एके ब्रामणास्तथा ' श्रनणाः' परिवाजका सर्वे कमात्मीयं ब्रानं वदन्ति, न च तानि सर्वेषां शानानि, १ अन्योन्यविरोधेन प्रवृत्तिात, तस्मादज्ञानमेव श्रेय इत्याह 'सबलोयंसि 'ति सर्वस्मिल्लोके ये 'प्राणा: ' प्राणिनस्ते 'किचन' सम्यग् न जानन्ति ॥ १४ ॥ अथ दृष्टान्तमाह
भिलक्खू० x x x (सू०) ॥ १५ ॥ म्याख्या-यथा ' म्लेच्छो'नार्यः 'अम्लेच्छस्थार्यस्य' यदुक्तं माफ्तिं, तबऽनुमाषते, परमार्यशून्यं तद्भाषित- 12 | मेवानुमापते, न च हेतुं विजानाति ॥ १५ ॥ दार्शन्ति के योजपति