________________
Hश पादयन्ति, तवेषं परोपपातक्रियया तेषां जन्मान्तरमतानुगन्धि और चीते, को भावः ? हिंसादिषु फर्मसु प्रातस्य निरनुकम्पश्य पा जाता प्रगल्भता-बाय, त्या वैरमेव प्रवाईत इति गाथार्थः ॥ १७॥ अपि प
__ आउक्खयं चैव अबुज्झमाणे, ममा से साहसकारि मंदे ।
अहो य राओ परितप्पमाणे, अट्ट सुमूढे अजरामरुन ॥ १८॥ पारुपा-कधिन्य आयुक्षयं अजानन् पारम्भपातो 'ममाइ पति किमुच्यते ? ममत्वषान् भपति+ ' इदं मे || अहमस्य स्वामी' इस्पे । 'मन्दो ' माला साहसकारी स्याव , फाममोगैम्बसमा सन् अहि रात्रौ च द्रव्यापी मम्मणपणिग्यहा“ध्यानध्यायी . कायेनापि क्लिश्यने । यता-" अजरामरषद्बाला, विस्तश्पते धनकाम्यया। शाश्वतं जीवितं चय, मन्यमानो धनानि च ॥ १ ॥" तदेवं अटे-इति आसध्यानी-मृताः मुमूहः अजरामस्वदारमानं मन्यमानोऽपगाभाष्यष सायोऽहर्निश्चमारम्भे प्रपर्वत इति भावार्थः ॥ १८ ।। अपि प
जहाहि वित्तं पसवो य सवे, जे बंधवा जे य पिया य मिसा। + " यथा फबिणिग्माता केशेन बहुमूल्य रस्नानि प्रायोजयिन्या बहिरावासितः । स च 'रामचौरदायादमयादात्री रस्नान्येवमेवं नमरे नयामी, स्येवं विचाराइलो निवाश्चयं न धावत्रान् , दिवैव रत्नानि प्रवेशयन् राजपुरुषैतो रत्नानि गृहीतानि ति" इ० ।