________________
79
|
दात्मा निष्क्रियः परखने, तथा पोक-" अकर्ता दिर्गणो मोक्ता, र कपिलवर्वाने " इति मनात ।
अक्रिपमेदारमा ताई कथं मोक्षावाति १ एवं पृष्टाः सन्तस्ते साँख्याः अक्रियेऽप्यात्मनि 'धूतं' मोक्ष प्रतिपादयन्ति, वेड व पचनपाचनरादिक स्नानार्थ जलावगाहनरूपे पारम्मे-सावघे सकाः, गृहाः लोके, मोक्षकोतुभूत धर्म श्रुतधारिवाण्यं न जानन्ति, कमार्गग्राहिणो न सम्यगपगच्छन्तीति गाचा: ।। १६ ॥
पुढो य छंदा इह माणवा उ, किरियाकिरीणं च पुढो य वायं ।
जायस्स बालस्स पकुछ देहं, पबहती वेरमसंजतस्स ॥ १७ ॥ पाख्या- पृथक्छन्दाः ' पृथगभिप्रायाः, इहास्मिन्मनुष्यलोक मानवाः सन्ति । इह मनुष्यलोके ये केचन मानषाः | प सन्ति ते सर्वेऽपि पृथगभिप्रापा एष सन्ति । अथं पृथगभिप्रायाः ? क्रियाप्रक्रिययोः प्रधवेन, एके किपाषाविना एके.
ऽक्रियावादमाभिताय । एके बदन्ति-"क्रियेव फलदा पुंसां, न ज्ञान फालय स्मृतम् । यता श्रीमतमोगज्ञो, न ज्ञानात्मुखिनो भवेत् ॥ १॥" इति क्रियावादिनो पदन्ति । अन्ये एतस्यियेण्ड प्रक्रियावादमाषिताः, षं च नानाऽभिप्राय मानषाः क्रियाऽक्रियाविक प्रयम्वादमाश्रित, मोक्षकहेतु धर्ममजानामा, बारम्ममग्नाः, इन्द्रियषशगा सातगारकाश्रिताश्चैतन्कुर्वन्ति–जावस्य 'बालम्प' सदसद्विवेकषिकलस्प सुस्वैषिणो देहं खण्डशः कृत्वाऽऽमना सुनाम
x समस्तमोगुणै रहितः।