SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ | || पासाविकान् परीपहान् मचोभ्यतया निगर्थमध्यासयेत्-बधिगहेत । तथा मृगभिगा दुरभिगम्यं च, घशदादाकोष NARधादिकांच परीपहान् समास्तितिक्षयेदिति गाथाथैः ।। १४ ॥ किंवान्पत् गुप्तो वईए य समाहिपचो, लेसं समाइड परिवरजा । गिह न छाष नवि छावएजा, संमिस्सभावं परहे पयासु ॥ १५ ।। ... व्याख्या-'वाचा गुसो' भौनयती सुपीलोचितधर्मसम्बबभाषी येत्येवं मावसमापि प्रा मवति । तपा रखा भी तेजोलेपाविकां 'समाहत्य' उपादाय अशुद्धां च कृष्णादिकां लेश्या परिहत्य 'परि' समन्तास्सयमानुष्ठाने 'प्रजेत' मच्छेन् । तथा गृह स्यतोऽन्येन पा न छादयेत् , तथाऽपरमपि गृहारे संस्कार मर्याद, उस्मयत् परकृतरिझनिवासिवासाधो, अन्यदपि गृहस्थकर्तव्यं न कुर्यात् । तथा प्रजासु-[स्त्रीषु ] सम्मिथमा प्रमात् । एतदुक्तं भवति-प्रवजिसोऽपि पपनपाच नादिको क्रियां कुर्वन् कारयश्च गृहस्थी सम्मिश्रमावं भजते, यदि पा 'प्रआसु 'श्री स्वीमिर्श सह यः सम्मिश्रीमानस्तं अविकलसंपमार्थी परित्यजेदिति गाथार्थः ।। १५ ।। किच जे केइ लोगमि उ अकिरियआया, अन्नण पुछा धुयमादिसति । आरंभसत्ता गठिता य लोए, धम्म न याणति विमुक्ख ॥ १६ ॥ ध्याफ्या-ये केचन अस्मिल्होके अक्रिय आत्मान एवं मन्यन्ते, अक्रियात्मानस्तु सॉख्यास्तेषां हि मते सर्वस्वापिस्था
SR No.090484
Book TitleSutrakrutangsutra Dipika
Original Sutra AuthorHarshkulgani
Author
PublisherZZZ Unknown
Publication Year
Total Pages413
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & agam_sutrakritang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy