________________
विमुक्तता स्यात् । ' न चैतन्मृषा 'नालीकं हस्येवंप पर एक
विधाय सत्यपायमेव । तथा वरोऽपि प्रधानोऽप्ययमेव मात्रसमाधिर्वा अथवा यस्तपस्त्री- तपोनिष्टद्धदेहः अक्रोधनः अपाना मायः अलोमश्र सत्यरतः एष एव प्रमोक्षः ' अषा' सत्यो ' वर ' प्रधानश्च वर्त्तते इति गाथार्थः । १२ ।। किन
4
इत्थी या आरय मेहुणा उ, परिग्गदं चेत्र अकुलमाणे ।
उच्चाषसु विससुताई, निस्संसयं भिक्खु समाहिपते ॥ १३ ॥
व्याख्यादिरूयमानुषतिर्यग्रूपासु खीषु विविधास्त्रपि विभूतासु यन्मैथुनं तस्मादासमन्ताम रतो-निवृचा, तुशब्दासिपा[[]]निथ तथा परिग्रहं चार्थन्, उच्चावचेष्वपि विषयेषु रागद्वेवरहितः, तथा 'जायी' बकाय रखकः ' निःसंशयं निषयेन परमार्थतो भिक्षुरेषम्भूतः समाधि प्राप्तो भावसाधुर्भवतीति गायार्थः ॥ १३ ॥ सावताविषयेभ्यो नित एव माषसमाधियुक्तो भवतीत्याह
अरई रई व अभिभूय भिक्खू, तणाइफासं तह सीयफासं ।
सेउं [30] ] च दंसं च हियासमुज्जा, सुब्भिं च दुब्भिं च तितिक्खया ॥ १४ ॥ - पुनः साधु की शो भवति ? संपमे अतिं असंयमे च रति अभिभूय ' निराकृत्य निष्काश्वानया तृणादिकान् स्पर्शान् पपस्तथा निम्नोषतभूप्रदेशस्पशीष सम्यगविसदेत । तथा शीतोष्ण-दंश-मशक - क्षुत्पि
·