________________
'
आहाकडं पा न णिकामषज्जा, निकामयंते य संथवेजा ।
धुणे उरालं अणुवेहमाणे, चिच्चा ण सोयं अणुवेक्खमाणे ॥ ११ ॥ व्याख्या-'आषाय कुन साधूनुद्दिश्य कृतं आहारजात निश्चयेन न कामये-माभिलपेत् । ' निकामयतो निश्रयेन । अभिलपतः औदेशिकं मोजनं पावस्थादीन् न संस्तयेनोपहये तेर्षा साई संस्तवं न कुर्यात् । 'धुणे उरालं' औदारिका
रीरे धुनीयात्-कुशं कुर्यात् । फर्मनिरामनुप्रेक्षमाण औदारिक शरीरं विकृष्टतपसा कशयेत् । अथवा बहुजन्मान्तर- 2 सचित कर्म उदारं ' मोचं अनुप्रेक्षमाणः धुनीयात् , सस्मिश्च धूयमाने कशी भरति शरीरे कदाचिच्छोको स्यात् , तब व त्वच्या पारितोपकरणवनिर्मोहः मन् शरीरं धुनीयात् , न भरीरे प्रतिषन्वं कुर्यादिति भावः । इति गाथार्थः ॥ ११ ॥
पगत्तमेयं अभिपस्थएखा, एवं पमोक्खो न मुसंति पास ।
एसप्पमोक्खो अमुसे बरेवि, अकोहणे सञ्चरते तवस्सी ॥ १२ ॥ व्याख्या---साधुरेकत्व-ममहायस्वमभिप्रार्थयेत् , एकत्याध्यवसायी स्मात् , पसः संसारे जन्ममरणरोगोकाकुले मकर्ममा पिलुप्यमानानां प्राणिनां न कवित्राणसमर्थः सहायः स्यात् । यता-"एमो मे सासो अप्पा, नाणसणसंधुओ । सेसा मे पाहिरा भाषा, सत्ये संजोगलकवणा || १ ||" तथा अनया एकस्वभावनपा 'प्रमोक्षः ।
११को मे शाधत आस्मा, पानशेमसंधुतः । षा मे पाया भावाः, सर्वे संयोगलमणाः ॥ १ ॥