________________
अथती ' दुर्ग' विषमं दुरुत्तारं उपैति । यय एवं तस्मान्मेघावी - विवेकी सम्पूर्ण माचिगुणं जानन् धर्म्म तचारित्ररूपं 'समीक्ष्य पर्यालोच्य इनिः साधुः सर्वतो विप्रमुक्तः संयमानुष्ठानं चरेत् ' अन्य तिष्ठत् । योषित्-आरम्यादिसादिप्रयुक्तोऽनिश्रित भाषेन विहरेदिति गाथार्थः ॥ ९ ॥
·
आयं न कुजा इह जीवियट्ठी, असजमाणो य परिवएजा ।
निसम्म भासी व विणीय गिद्धि, हिंसत्रियं वा ण कई करेजा ॥ १० ॥
7
·
1
व्याख्या - साधुरिहासंयम जीवितार्थी ' आयं द्रध्यादिलाभ न कुर्यात्, द्रव्यसश्वयं न कुर्यात् । पाठान्तरे'छंद पण कुला' छन्द - प्रार्थनाऽभिलापं इन्द्रियाणां स्वस्वविषयाभिलाषं वा न कुर्यात् । असज्जमानः ' गृहपुत्रकलप्रादिषु सङ्ग-प्रतिम अकुर्वन् परिव्रजेत् उद्यतविहारी मयेत् । किं कृपा ? ' विनीय ' अपनीय गृद्धिं विषयेषु 'निश्चय ' सम्यगवगम्य-पूर्वोतरेण पर्यालोच्य भाषको मयेद ' हिंसयिं वा पाक करेजा ' हिसान्त्रिता- प्राण्युपमर्द रूपां कथा न कुर्यात् यदात्मनः परेषच कम्पादानभूतं वचो न भाषणीयं “ जेणे परो दूमिज्जह, अबराहो होइ जेण भविषणं । अप्पा पकड़ किलेसे, तं न हु जंपति गीघस्था ॥ १ ॥ " एतावता 'अनीत पिमत स्वादक मोदत हव छिन्त प्रहस्त पचसत्यादिकां पापोपादानभूतवाचं भाषेत इति गाथार्थः ॥ १० ॥
१] पम्प
पराधी भवति येन भणिवेन । आमा पतति कलेदो, वमेव प्रहपस्थि गीतार्थः ॥ १ ॥