________________
SHAN
-
| भाषे दीनः सन् पार्श्वस्थादियाचे भजते । कश्चित्यूमन यसपात्रादिना प्रार्थयेत् । श्लोककामी-मामाची व्याकरणगणिवज्योतिपनिमिवशाखाणि पठति कश्चित्स भाषसमाधिभ्रष्टो भवेदिति गाथार्थः ।। ७ ।। किन
अहाकडं चैव निकाममीणे, निगामचारी प विसण्णमेसी ।
इत्थीस सत्ते य पुढो य बाले, परिम्गहं चेव पकुवमाणे ॥ ८॥ __व्याख्या-साधूनाधाय तं आहारोपकरणादिक 'निकाममीण' [ अत्यर्थ ] प्रार्थयते, तथा आधाकर्मादीनि तमिमिनं निमन्त्रणादीनि वा चरति । संयमोयोगे विषण्णानां पार्श्वयादीना त्रिपण्णभावमेपते, सदनुवाने विषण्णः संसारपशयसनो भवति । तथा 'पालो 'SA- स्त्री ' पृथक' सभापितहासतातोपागेपासकः, द्रव्यमन्तरेण न तत् प्राप्ति भवतीति विचिस्य द्रव्योपार्जनाय परिग्रहमेव प्रनि पार फर्म सचिनीतीति गाधार्थः ।। ८ ॥
बेराणुगिद्धे णिचयं करोति, इओ चुते से वुहमट्ठदुग्गं ।
सम्हा उ मेधावि समिक्ख धम्म, चरे मुणी सबओ विष्पमुक्के ॥ ९॥ प्यारूपा-येन परोपतापरूपेण कर्मणा वैरमनुलख्यते जन्मान्तस्यतानुयायी भवति, तत्र गृदो रैरानुगृहः । पाठा|तरे 'आरंभसत्तो 'ति आरम्मे-सावधानाने सक्तो निस्तुकम्पा सन् 'निष' कर्मोपादानरूपं करोति । म | परम्भूतः उपात्तरः कतकर्मोपचयः इवा स्थानापतो-मृतो जन्मान्तरमनुप्राप्तः सन् 'दुखं' नरकादियायनास्थानं
-*