________________
पापकर्म समुचिनोतीति गाथार्थः ॥ ५ ॥
आदित्ती विकरोति परावं, मंता उ एतसमाद्दिमाहु | बुद्धे समाहीइ रते विवेगे, पाणातिवाता विरते दिप्पा ॥ ६ ॥
व्याख्य- समिक्षुरादीनवृत्तिः कृपणवनीपादेरित्राहारार्थी दीनसिः एवम्भूतोऽपि पापकर्म करोति, आदारार्थी दीन मजनू पापकर्म एवं यो भावरूप ज्ञानसमाधिरुवं तीर्थरा संसारोचारणायाहुः । कोऽर्थः । यो भावसमाधिः स एव संसारणायालं तदेवं 'बुद्धो' अवगवतश्थः ज्ञानादिके समाधौ एकान्त खोरपादके 'रतो' व्यवस्थितः, विवेके चाहारोपकरण कषायपरिस्यागरूपे रतः सम्भूतो भवति । प्राणातिपातविरतः समामनुगतः स्थितात्मा स्यादित्ति गाथार्थः ॥ ६ ॥ किश्च
सबं जगं तू समयाणुपेही, पियमध्वियं कहलाते णो करेजा ।
उट्ठाय दीणोव पुणो विसनो, संपूयणं वेव सिलोयकामी ॥ ७ ॥
पाया - 'सबै जगत् ' सबशवरं प्राणिसमूहं समतानुप्रेक्षी ' समतापत्रयकः समनुमिश्रा, समतायुक्तस्य न प्रियमप्रियं वा कुर्यात्, पशु मिश्रामाबाद। ईशो हि साधुः सम्पूर्ण मावसमाधियुक्तो मवधि । कभिस्परीप है स्वर्जितः संयम दीनवामालरूप विषयार्थी विषण्णः पुनर्गृहस्थस्वं प्रतिपद्यते । गारवत्रयगृद्धः पूजा सरकाशभिलाषी रूपात्