SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ साई इति वचनात् । तथा 'ला' येन केनचित्यासुकाहारेणात्मानं यापयति-पालपतीति भावः। सथा 'प्रा' - पृथिव्यादिप्राणिना स्यात्मयन् पश्यति, एवंविधो मनान! सर्वजीर सामना नहानि तथा अध्याली निवार्थी 'आर्य' कर्माश्रवलक्षणं न कुर्यात् । तथा ' चप'माहारोपकरणादे सश्यं न कुर्यात् । को सुतपस्वी भिक्षुरिति गापार्थः ॥३॥ सविदियाभिनिव्वुडे पयासु, चरे मुणी सव्यतो विप्पमुके। पासादि पाणे व पुढो वि सत्ते, दुक्खेण अहे परिपञ्चमाणे ॥४॥ ___ व्याख्या-भिक्षुः 'प्रजासु' स्त्रीषु सर्वेन्द्रिय विभि] निर्वाचः-सहतेन्द्रियो भवेत-घरेसंयमानुष्ठान, सर्वतो । विप्रमुका-निस्सको निश्चिन इत्यर्थः । स एवम्भूतः पश्य प्राणिना, किम्भूतान् ? दुखेनासातादनीपोदयरूपेण 'बान्'ि पीडितान् परिपपमानान् पश्यति सम्भन्यो योज्य इसि माथार्थः ॥ ४॥ एतेसु पाले य पकुव्यमाणे, आवकृती कम्मसु पारएसु । अतिवायतो कीरति पावकम्म, निउंजमाणे वि करोति कम्मं ॥ ५॥ न्यारूपा-'एसेषु' पूर्वोक्तेषु पुषिष्यादिपू जीषेषु 'पाल' अचानी समनपरिवापोपद्रवादि कर्षन पूनस्तेम्वेष । जीवेष आगत्य 'आवर्यते ' पीब्यवे पापकर्माणि कुर्वाण इति, तदतिपावाव-प्राणिव्यपरोपणापारकर्म 'क्रिस्चे' मध्यः ।। था भूस्खादींश्च प्राणातिपातादौ नियोजयन्' व्यापारयन् पापकर्म करोति' पनाति, चशम्दान्मपापादादिना च
SR No.090484
Book TitleSutrakrutangsutra Dipika
Original Sutra AuthorHarshkulgani
Author
PublisherZZZ Unknown
Publication Year
Total Pages413
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & agam_sutrakritang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy