________________
'अनिदानो' भवरहितः संयमं पालयति स साधुः समाधित्रान् शेय इति गायार्थः ॥ १ ॥
जयं अयं तिरियं विलासु खाय जे यावर जेय पाणा । statue संमित्ता, अदिन्नमन्नेद्दि य णो गद्दिया ॥ २ ॥
व्याख्या - ऊजस्ति सर्वलोक + वे त्रमाः स्थावराय जन्तवः सन्ति, तत्तव साधुस्तान् प्राणिनः हस्तपादाय 'संयम्य' बद्धा अन्यथा वा कदथेयित्वा यचेषां दुःखोत्पादनं न कुर्यात् । यदि वा हस्तपादौ च संयम्य संपतकायः सन हिंस्यात्, चन्द्रादृच्छापनिश्वास का सितानि ममादिषु सर्वत्र मनोवाक्काय कर्मसु संयतो भूत्वा समाधिमनुपालयेचथा परदन गृह्णीयात् । एतात्रमा सर्वश्रतपरिग्रहः कृत इति गाथार्थ || २ ||
सुक्खातथम्मे वितिगिच्छसिपणे, लाटे चरे आयतुले पयासु ।
आर्य न कुज्जा इछ जीवियट्ठी, वयं न कुज्जा सुतवस्ति भिक्खू ॥ ३ ॥
4
व्यापा-येन माधुना सुष्ठु धर्म आख्यातः म स्वाख्यातवर्मा, एतावता गीतार्थः । गीतार्थतामन्तरेण स्वरूपात धर्मत्वं न सम्भवति, तथा 'विनिगिच्छनिष्णे । सर्वज्ञतं तथेति प्रतिपद्यते अनेन दर्शनसमाधिः 'दंसणेण घ + " प्राच्यादिदिक्षु च " इति दर्ष० । “विचिकित्सा' चित्तविद्धतिर्विकज्जुगुप्सावा, वो '[वि]तीर्णः ' अतिक्रान्तः" इति वृद्धी ।