________________
اتهام عند د. سعود , مره الله لنا لقد سمعنا-منه ایشنها مستانسيا هبه عدا السعي المحمدام هدهد
-
| सात्या परिहरेत् , परिहत्य व निर्माणमशेषकर्मक्षयरूपं 'सन्धयेत्' प्रार्थयेत् ॥ ३६॥ इति परिसमाप्त्यर्थे, मधीमीति पूर्ववत् ।। |Y इति श्रीपरमसुविहिवखरसामच्छविभूषण श्रीमत्माधुरङ्गगणिवरमन्दब्धायां धीमत्सूत्रकताकदीपिकाया
धर्माख्यं नवमाध्ययनं समासम् । अथ दशमं समाध्याख्यमध्ययनम् ।
JImamimarmernmummarmermaomamromrnerve
बघ नवमानन्तरं दशमं समाधिनामाध्ययनं प्रारम्पते, समाधिमन्तरेण धर्मोऽपि न मनति, समाधिपूर्वक एष धर्मः IN स्यात्रेयमादिगापा
आघं मईममणुवीय धम्म, अंजू समाही तमिणं सुणेह।
अपडिन्न भिक्खू उ समाहिपत्ते, अनियाणभूतेसु परिवरजा ।। १॥ पारूगा--'मतिमान् केवलज्ञानी 'अनुविचिन्त्य ' शामन जात्या [' आचं ति ] आख्यातान् । किम् ? धर्म श्रुत-.. चारित्राख्यं । कयम्भूतं ।अर्जु । अव सरलं, कौटिरम्पपरिहारेणापर्क सभ्यं धर्ममाख्यासवान् । स धर्म सभाषिः, समापि हैव धर्मध्यानादिकमिति । तमिमं धर्म समाधि वा भगवदुपदिष्टं शृणुप्त पूरमिति सुधर्मस्वामी प्राह । यत्राप्रतियो मिथुर
-
MANE