________________
लालप्पती सेवि य पद मोई, अन्ने जणा तं से हरति वितं ॥ १९ ॥ इयारूपा-'वि' द्रव्यजातं तथा 'पशयो' गोमहिण्यादयस्तान् ‘जहाहि परिस्पज, तेषु ममत्वं मा कथा II प्रान्मषा:-पित्रादयः बारादयश्च प्रियमित्रा सहपावकीरितादयः, एतेऽपि मातापित्रादयो न किचित्तस्य परमार्थतः कुर्वन्ति, सोऽपि च वित्तपशुबान्धवमित्रा अत्यर्थ पुन:पुनर्वा लपति-लालप्यते, असमाधिवान पुनःपुनर्मपते, यष
प्राप्युपमनोपार्जिवं विषं, बदन्ये जनाः ‘से' तस्यापहरन्ति जीवत एष [वा, तस्य ] मृतस्य च क्लेन एव केवलं १ पापबन्धो मरवा पापकर्माणि परित्यजेतपयरेदिति गाथार्थः ॥ १९ ॥
सीहं जहा खुइमिगा चरंता, दूरे चरंती परिसंकमाणा।
एवं तु मेहावि समिक्ख धम्म, दूरेण पावं परिवबएजा ॥ २० ॥ ____ यारूस-या क्षुद्रमगाबरन्तो-ऽटच्यामटन्तः सर्वतो विम्यतः परिश्रमानाः सिंदं व्याघ्र वा आत्मोपद्रवकारिण || दरेण परिहत्य परन्ति, एवं मेघाषी धर्म ' समीक्ष्य' पर्यालोम्य 'पाप' कर्म दरेण परिहत्य परिप्रजेव, संपमानुष्ठायी | अपचारी च मषेन् । पापं ' (ना) सावधानुष्ठान सिंहमिग मृगः स्वहितमिच्छन् परित्यजेदिति गाथार्थः ॥ २० ॥
संबुज्झमाणे उ गरे मतीमं, पाबाउ अप्पाण निवडूएज्जा। हिंसप्पसूयाई दुहाई मत्ता, वेराणुवंधीणि महाभयाणि ॥ २१ ॥