________________
व्याख्या—ते हि दर्शनिनः एवं प्रतिपादयन्ति येऽस्मदुक्तमनुष्ठानं सम्यगनुतिष्ठन्ति तेऽस्मिञ्जन्मनि अष्टगुणैश्वर्यरूपां सिद्धिमासाद्य पुनरन्ते शरीरत्यागेन ' सिद्धा' अशेषद्वन्द्वरहिता अरोगाश्च भवन्ति । एकेषां वादिनां इदमाख्यातं - भाषितं, ते चवादिनः सिद्धिमेव पुरस्कृत्य - मुक्तिमेवाङ्गीकृत्य स्वकीये आशये - स्वदर्शनरागेण ' ग्रथिता: ' सम्बद्धास्तदनुकूला युक्तिः प्रतिपादयन्ति नरा इव - प्राकृतपुरुषा इव यथा प्राकृतपुरुषाः - शास्त्रावबोधविकलाः स्वाभिप्रेतार्थसाधनाय युक्तिः प्रतिपादयन्ति एवं तेऽपि पण्डितम्मन्याः परमार्थमजानानाः स्वाग्रहप्रसाधिका युक्तिरुद्घोषयन्ति । तथा चोक्तं - " आग्रही बत x निनीषति, युक्ति तत्र यत्र मतिरस्य निविष्टा । पक्षपातरहितस्य तु, युक्तिर्यत्र तत्र मतिरेति निवेशम् ॥ १ ॥ " इति गाथार्थः ॥ १५ ॥ अथैतत्प्ररूपिणां फलदर्शनायाह -
असंवुडा अणादीयं, भमिहिंति पुणो पुणो । कप्पकालमुवज्जंति, ठाणा असुरकिब्बिसियत्ति बेमि ॥
व्याख्या - ते हि पाषण्डिनो मोक्षार्थिनोऽपि 'असंवृता ' असंयताः, ते हि एवं वदन्ति - इहास्माकं इन्द्रियानुरोधेन • सर्वविषयोपभोगादमुत्र च मुक्त्यवाप्तेः, तदेवं मुग्धजनं प्रतारयन्तो अनादिकं संसारकान्तारं पुनः पुनर्भमिष्यन्ति, याऽपि च तेषां बालतपोऽनुष्ठानादिना स्वर्गावाप्तिः साऽप्येवंप्राया भवतीति दर्शयति-' कल्पकालं ' प्रभूतकालमुत्पद्यन्ते, असुराः नागकुमारादयस्तत्रापि न प्रधानाः, किं तर्हि १ 'किल्बिषिका: ' अधमाः - अल्पर्द्धयः अल्पायुषः अल्पसामर्थ्याद्युपेताः
x इति खेदे ।