________________
प्रेष्यभूताश्च भवन्ति । मुधर्मस्वामी जम्बूस्वामिनमाह, इतिरधिकारसमाप्तौ, अवीमीति पूर्ववत् ॥१६॥
इति समयाख्याध्ययनस्य तृतीयोद्देशकः समाप्तः ॥ उक्तस्तृतीयोद्देशकः, अधुना चतुर्थः प्रारभ्यते । अनन्तरोद्देशके स्वपरसमयवक्तव्यतोक्ता, इहापि सैवाभिधीयते, तथाहिएते जिया भो! न सरणं, बाला पंडियमाणिणो । हिच्चा णं पुत्वसंजोगं, सिया किच्चोवएसया ॥१॥ ___व्याख्या-एते सर्वेऽपि पूर्वोक्ता वादिनः 'जिता' अभिभूताः, कैः ? रागद्वेषादिभिर्विषयैर्चा, 'भो' इति शिष्यामन्त्रणं,
यशा-एतकवादिनो मिथ्योपदेशप्रवृत्तत्वान्न कस्यचिच्छरणं भवन्ति-न कञ्चनापि तारयितं समर्थाः स्यः। किमिति न शरणं ? यतो 'बाला' अज्ञानिनः, तथा च पण्डितमानिनः, ते कथमीदृशाः १ यतः-'हित्वा' त्यक्त्वा पूर्वसंयोगं | धनधान्यस्वजनादिसंयोग, निस्सङ्गाः सन्तःप्रवजिताः, पुनः 'सिता' बद्धाः परिग्रहारम्भेष्वासक्तास्ते गृहस्थास्तेषां कृत्यं पचन- | पाचनखण्डनपीपणादि अन्यो वा भूतोपमर्दकारी व्यापारस्तं गच्छन्तीति सितकृत्योपदेशगाः प्रबजिता अपि सन्तो गृहस्थेभ्यो न भिद्यन्ते, संरम्भसमारम्भरूपपञ्चमूना+ व्यापारोपेता वा गृहस्था इव कथं तदुपासकानां शरणं भवन्तीति गाथार्थः ॥१॥
एवम्भूतेषु तीथिकेषु सत्सु भिक्षुणा किं कर्तव्यं ? तदर्शयितुमाह
+खण्डनी १ पेषणी २ चुल्ही ३, उदकुम्भी ४ प्रमार्जनी ५। पञ्च शूना गृहस्थस्य, तेन स्वर्ग न गच्छति ॥१॥["वधास्पदे ।। ६५२ ॥ शूना तालव्यदन्त्यादिः" इति शब्दरत्नाकरे ३ काण्डे ]