________________
६८
अवि धूयराहि सुण्हाहि । अदु पाइणं च सुहीणं वा । अनि हत्यापागलेदार ! अदु कण्णनासच्छेजें। अनं मणेण चितितिः। अदु साविनापवाए । अह तं तु भेदमावमं० । अह णं से होई सवलतो.।। अदु जणि अलंकार। असूरिय नाम महाहितावं.। अप्पेण अप्पं इह पंचता। अहावरं सासयदुक्खधम्म० । अयं व तत्तं जलिय सजोय।
अभिजुंजिया सहअसाहुकम्मा०। ८३ | अट्ठावयं न सिक्खिनः । अणासिया नाम मदासियाला०। ८४ बकुसीले सया भिखू०। अणुचरं धम्ममिण जिणाण०। अणुस्सुओ उरालेस। अणुचरं धम्ममुईरहता।
अगिड़े सरफासेसु०। अणुत्तरगं परमं महेसी०।
अङ्माणं च मार्य च। अस्सि च लोए अदुवा परस्था०। ९५ अहाकर चेव निकाममीणे । ११८ अपविक्ख दिलृ ण हुए व सिजी०।१०० बहाकरं वा न निकामना.। ११९ अनस्स पाणस्सिहलोइयस्स० । १०२ | बरई रईप अभिभूय भिक्खू०। अनायपिंडेणऽहियासपत्रा० १०२
१२०-१४६ अवि इम्ममाणो फलगाव ठा०।१०३ अणुप्रवेण महाघोरं । अणु माणं च मायं च०। १०६ अतरिस तरिगे।
१२० अतिकमति वायाए।
| बहावरे तसा पाणा० । १२१ | अप्पपितासि पाणासि ।
। अतिमाणं च मायं च ।
१२४