________________
११०
पाहणं वयमावनं। १३. | अबओ गवं नस्थिः ।
अनाणिया ता कुसलावि संता० । १३१ । अणुसासणं पुढो पाणी। अपोवर्सखा इति ते उदाहु। १३२ अणेलिमाम वेगने अत्ताण जो जाणइ जो य लोग०। १३९ अंताणि धीय सेवेतिः । अट्ठो वि सत्ताण विउट्टणं च०। १३९ अंतं करिति दुस्खाण। अहातहियं तु पचेयइसं० । १४० अणुत्तरे य से ठाणे। अहो य राओ य समुट्टिएहि । १४० समविसु पुरा धोरा। अह सेण मुद्रेण अमूढगस्त। १५२ अहाह भगवं-एवं से दंते०। अस्सि सुठिबा तिविहेण तायी। १५३
आ अणुगकछमाणे वितहं बियाणे । १५५ आगारमावसंता विक अहा बुझ्याई सुसिक्खरज्जा। १५६ आघायं पुण एरोसिन अलसए नो पच्छन्नभासी०। १५६ वायदंडसमायारा। अंतए वितिगिच्छाए। १५७ | माइंसु महापुरिना ।
१५८ / बासिले देविले चेक ।
आमंतिय ओसविया । १६. आसंदियं च नवमुच। १६० आयतटुं सुझावाय।
साधाय किश्चमाहेयं । १६२ श्राणिमक्खिरागं च ।
आसंदी पलियके य०। ११३ १ आघं मईममणुवीय धम्म०। ११६
आदीणवित्ती वि करेति पावं। ११८ | आर्य न कुजा इइ जीवियही । ११९ ११ आउक्लयं चेव अबुझमाणे०। १२१ १८ मायगुत्ते सश यंते ।
आहातहियं तु पडेयइम्सं०। १४०
५८