________________
बुसिए य विगयगिद्धी, आया[णीयंत्रणं संरक्खए। चरियासणसिज्जासु, भत्तपाणे य अंतसो ॥११॥ - व्याख्या--विविध-मनेकप्रकारे विश्वचवाउमानाचा आरितो न् पुनः कीदृग्भवति साधुः ! विगत.
गृद्धिा-आहारादौ लोल्यतारहितः, + आदानीयं-ज्ञानदर्शनचारित्र[रूपं रत्न]प्रयं सम्यग्रक्षति, यथा यथा रत्नत्रयस्य यस वृद्धिर्भवति तथा तथा कुर्यादित्यर्थः । कथं चारित्रं पालितं भवति ? तदर्शयति- परियासणसिज्जासुसि, साधुना हि सति
प्रयोजने युगमात्रदृष्टिना गन्तव्य, तथा सुप्रत्युपेक्षिते सुप्रमार्जिते चासने उपवेष्टन्यं, तथा 'शव्याया' वसतो संस्तारके वा सुप्रत्युपेक्षितप्रमार्जिते स्थानादि विधेयं, तथा मक्ते पाने चान्तशः सम्यगुपयोगवता माव्यमिति गाथार्थः ॥ ११ ।।
पुनश्चारित्रशुद्ध्यर्थमुत्तरगुणानधिकृत्याहएतेहिं तिहिं ठाणेहिं, संजते सययं मुणी । उक्कसं जलणं णूमं, मज्झत्थं च विगिंचए ॥ १२ ॥
व्याख्या-एतानि त्रीणि स्थानानि, तद्यथा-ईर्यासमितिरित्येकं स्थान १, आसनं शय्येत्यनेनादानमाण्डमात्रनिक्षेपणासमितिरिति द्वितीय स्थानं २, भवतपानमित्यनेनपणासमितिरुपाता, भक्तपानाथं च संप्रविष्टस्य भाषणसम्भवाद्वापासमितिराचिप्ता भवति, सति चाहारे उच्चारप्रश्रवणादीनां सद्भावान परिष्ठापनासमितिरप्यायातेत्येतच हवीयं स्थानं ३, एतेषु त्रिषु.
x समीचीनोऽयं प्रतिभाति पाठो वृचि-दीपिकाकारयोरभिप्रायेण । + " आदीयते-प्राप्यते मोक्षो येन तदादानीयं-बानादि। त्रयं, सत्सम्यनक्षयेत् ।" इति हर्षकुलगणिः ।