SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ R स्थानेषु संयतो मुनिः 'उत्कषों' मानः + ज्वलना' क्रोधः 'गुमं ति माया 'मध्यस्थो लोमः, एतांश्चतुरोऽपि कषायान् मुनिः सदा 'बिगिचए'त्ति विवेचयेदात्मनः पृथक्कुर्यादिति गाथार्थः ॥१२॥ पुनः साधुगुणानेवाहसमिते उ सदा साहू, पंचसंवरसंवुडे । सितेहिं असिते भिक्खू, आमोक्खाय परिवएज्जासि चिबेमि॥ - व्याख्या एवंविधः साधुरामोक्षाय x परिव्रजेत् , समितिभिः समितः पञ्चप्रकारसंवरसंवृतः, तथा गृहपाशादिषु 'सिताः' वा बद्धाः गृहस्थाः, तेषु 'असितो' अबद्धा-गृहिषु मूर्छामकुर्वाणः, पढाधारपङ्कजवत् "जहा पोमं जले जायं, नोवलिप्पड़ K! वारिणा" इति वचनात् । एवंविधः साधुः संयमानुष्ठानरतो भवेस्त्वमिति विनेयस्योपदेशः । इतिरध्ययनपरिसमासो, सावीमीति गणधर एवमाह-यथा तीर्थकतोक्तं तथैवाहं ब्रवीमि, न स्वमनीषिकयेति गाथार्थः ॥ १३ ॥ تسمية الهماميه لعمده تعدادهمنامه د عده سعاده منابع محمد بيدا من المجالئیعدالتهنالهبالقناة J [इति श्रीपरमसुविहितखरतरगच्छविभूषणमहोपाध्याय-श्रीमत्साधुरङ्ग-गणिवर्यविहितायां ] श्रीसूत्र साङ्गदीपिकायां समयाख्यं प्रथममध्ययनं समाप्तमिति । commernamainaromeromeonrnrmeromineerimeromenimamromrnt +" ननु क्रोध एवादी सर्वत्र स्थाप्यते, अब तु कथं मानः ! इति चेदुच्यते-माने सत्यवश्यम्भावी क्रोधः, क्रोधेष सति मानः स्यान्न वेत्यर्थस्य दर्शनाय क्रमोलानमिति" हर्षकुलगणिः । x “ आमोक्षाय-अशेषकर्मापगमलक्षणमोक्षार्थ परि ' समन्ताद्वजेः" इति बृहद्वृत्तौ ।
SR No.090484
Book TitleSutrakrutangsutra Dipika
Original Sutra AuthorHarshkulgani
Author
PublisherZZZ Unknown
Publication Year
Total Pages413
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & agam_sutrakritang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy